Shiva Purana
Progress:73.7%
तामसं राजसं वापि सात्त्विकं भावमेव च ॥ आश्रित्य भक्त्या पूजाद्यं कुर्वन्भद्रं समश्नुते ॥ ६१ ॥
Whether the attitude is Sāttvic, Rājasic or Tāmasic one performing worship etc. with devotion attains welfare.
english translation
tAmasaM rAjasaM vApi sAttvikaM bhAvameva ca ॥ Azritya bhaktyA pUjAdyaM kurvanbhadraM samaznute ॥ 61 ॥
hk transliteration by Sanscriptयतः पापार्णवात्त्रातुं भक्तिर्नौरिव निर्मिता ॥ तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम् ॥ ६२ ॥
Since devotion is a boat that saves one from the ocean of sins, of what avail are Rajas and Tamas to one who is endowed with devotion?
english translation
yataH pApArNavAttrAtuM bhaktirnauriva nirmitA ॥ tasmAdbhaktyupapannasya rajasA tamasA ca kim ॥ 62 ॥
hk transliteration by Sanscriptअन्त्यजो वाधमो वापि मूर्खो वा पतितो ऽपि वा ॥ शिवं प्रपन्नश्चेत्कृष्ण पूज्यस्सर्वसुरासुरैः ॥ ६३ ॥
O Kṛṣṇa, a low born, a base or a fool, or a fallen man, if he resorts to Śiva is worthy of being worshipped by the gods and Asuras.
english translation
antyajo vAdhamo vApi mUrkho vA patito 'pi vA ॥ zivaM prapannazcetkRSNa pUjyassarvasurAsuraiH ॥ 63 ॥
hk transliteration by Sanscriptतस्मात्सर्वप्रयत्नेन भक्त्यैव शिवमर्चयेत् ॥ अभुक्तानां क्वचिदपि फलं नास्ति यतस्ततः ॥ ६४ ॥
Hence, by all means, one shall worship Śiva with devotion alone, since non-devotees secure no benefit from anywhere.
english translation
tasmAtsarvaprayatnena bhaktyaiva zivamarcayet ॥ abhuktAnAM kvacidapi phalaM nAsti yatastataH ॥ 64 ॥
hk transliteration by Sanscriptवक्ष्याम्यतिरहस्यं ते शृणु कृष्ण वचो मम ॥ वेदैश्शास्त्रैर्वेदविद्भिर्विचार्य सुविनिश्चितम् ॥ ६५ ॥
O Kṛṣṇa, I shall tell you a great secret. Listen to my words. This is what has been decided conclusively by the Vedas, scriptures and those who know them, after careful consideration.
english translation
vakSyAmyatirahasyaM te zRNu kRSNa vaco mama ॥ vedaizzAstrairvedavidbhirvicArya suvinizcitam ॥ 65 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:73.7%
तामसं राजसं वापि सात्त्विकं भावमेव च ॥ आश्रित्य भक्त्या पूजाद्यं कुर्वन्भद्रं समश्नुते ॥ ६१ ॥
Whether the attitude is Sāttvic, Rājasic or Tāmasic one performing worship etc. with devotion attains welfare.
english translation
tAmasaM rAjasaM vApi sAttvikaM bhAvameva ca ॥ Azritya bhaktyA pUjAdyaM kurvanbhadraM samaznute ॥ 61 ॥
hk transliteration by Sanscriptयतः पापार्णवात्त्रातुं भक्तिर्नौरिव निर्मिता ॥ तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम् ॥ ६२ ॥
Since devotion is a boat that saves one from the ocean of sins, of what avail are Rajas and Tamas to one who is endowed with devotion?
english translation
yataH pApArNavAttrAtuM bhaktirnauriva nirmitA ॥ tasmAdbhaktyupapannasya rajasA tamasA ca kim ॥ 62 ॥
hk transliteration by Sanscriptअन्त्यजो वाधमो वापि मूर्खो वा पतितो ऽपि वा ॥ शिवं प्रपन्नश्चेत्कृष्ण पूज्यस्सर्वसुरासुरैः ॥ ६३ ॥
O Kṛṣṇa, a low born, a base or a fool, or a fallen man, if he resorts to Śiva is worthy of being worshipped by the gods and Asuras.
english translation
antyajo vAdhamo vApi mUrkho vA patito 'pi vA ॥ zivaM prapannazcetkRSNa pUjyassarvasurAsuraiH ॥ 63 ॥
hk transliteration by Sanscriptतस्मात्सर्वप्रयत्नेन भक्त्यैव शिवमर्चयेत् ॥ अभुक्तानां क्वचिदपि फलं नास्ति यतस्ततः ॥ ६४ ॥
Hence, by all means, one shall worship Śiva with devotion alone, since non-devotees secure no benefit from anywhere.
english translation
tasmAtsarvaprayatnena bhaktyaiva zivamarcayet ॥ abhuktAnAM kvacidapi phalaM nAsti yatastataH ॥ 64 ॥
hk transliteration by Sanscriptवक्ष्याम्यतिरहस्यं ते शृणु कृष्ण वचो मम ॥ वेदैश्शास्त्रैर्वेदविद्भिर्विचार्य सुविनिश्चितम् ॥ ६५ ॥
O Kṛṣṇa, I shall tell you a great secret. Listen to my words. This is what has been decided conclusively by the Vedas, scriptures and those who know them, after careful consideration.
english translation
vakSyAmyatirahasyaM te zRNu kRSNa vaco mama ॥ vedaizzAstrairvedavidbhirvicArya suvinizcitam ॥ 65 ॥
hk transliteration by Sanscript