Shiva Purana
Progress:6.7%
वेदाहमेनमजरं पुराणं सर्वगं विभुम् ॥ निरोधं जन्मनो यस्य वदंति ब्रह्मवादिनः ॥ २६ ॥
I know the unaging ancient omnipresent lord whose birth is denied by those who can expound the knowledge of the Brahman.
english translation
vedAhamenamajaraM purANaM sarvagaM vibhum ॥ nirodhaM janmano yasya vadaMti brahmavAdinaH ॥ 26 ॥
hk transliteration by Sanscriptएको ऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः ॥ विदधाति विचेत्यंते १ विश्वमादौ महेश्वरः ॥ २७ ॥
After annihilating in the end, the lord creates the universe again from the beginning in association with his manifold Śaktis.
english translation
eko 'pi trInimAMllokAn bahudhA zaktiyogataH ॥ vidadhAti vicetyaMte 1 vizvamAdau mahezvaraH ॥ 27 ॥
hk transliteration by Sanscriptविश्वधात्रीत्यजाख्या च शैवी चित्रा कृतिः परा ॥ तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम् ॥ २८ ॥
There is another Śaivī named Viśvadhātrī, who is also known as Tyajā. He gave birth to one daughter, red, white and black.
english translation
vizvadhAtrItyajAkhyA ca zaivI citrA kRtiH parA ॥ tAmajAM lohitAM zuklAM kRSNAmekAM tvajaH prajAm ॥ 28 ॥
hk transliteration by Sanscriptजनित्रीमनुशेते ऽन्योजुषमाणस्स्वरूपिणीम् ॥ तामेवाजामजो ऽन्यस्तु भक्तभोगा जहाति च ॥ २९ ॥
He lies down with his mother who is in his own form while he is worshiping others Another son of the goat, who enjoys the pleasures of his devotees, abandons her.
english translation
janitrImanuzete 'nyojuSamANassvarUpiNIm ॥ tAmevAjAmajo 'nyastu bhaktabhogA jahAti ca ॥ 29 ॥
hk transliteration by Sanscriptद्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ॥ एको ऽत्ति पिप्पलं स्वादु परो ऽनश्नन् प्रपश्यति ॥ ३० ॥
Two birds resort to the same tree. One eats the sweet fruit, the other simply watches without eating.
english translation
dvau suparNau ca sayujau samAnaM vRkSamAsthitau ॥ eko 'tti pippalaM svAdu paro 'naznan prapazyati ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:6.7%
वेदाहमेनमजरं पुराणं सर्वगं विभुम् ॥ निरोधं जन्मनो यस्य वदंति ब्रह्मवादिनः ॥ २६ ॥
I know the unaging ancient omnipresent lord whose birth is denied by those who can expound the knowledge of the Brahman.
english translation
vedAhamenamajaraM purANaM sarvagaM vibhum ॥ nirodhaM janmano yasya vadaMti brahmavAdinaH ॥ 26 ॥
hk transliteration by Sanscriptएको ऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः ॥ विदधाति विचेत्यंते १ विश्वमादौ महेश्वरः ॥ २७ ॥
After annihilating in the end, the lord creates the universe again from the beginning in association with his manifold Śaktis.
english translation
eko 'pi trInimAMllokAn bahudhA zaktiyogataH ॥ vidadhAti vicetyaMte 1 vizvamAdau mahezvaraH ॥ 27 ॥
hk transliteration by Sanscriptविश्वधात्रीत्यजाख्या च शैवी चित्रा कृतिः परा ॥ तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम् ॥ २८ ॥
There is another Śaivī named Viśvadhātrī, who is also known as Tyajā. He gave birth to one daughter, red, white and black.
english translation
vizvadhAtrItyajAkhyA ca zaivI citrA kRtiH parA ॥ tAmajAM lohitAM zuklAM kRSNAmekAM tvajaH prajAm ॥ 28 ॥
hk transliteration by Sanscriptजनित्रीमनुशेते ऽन्योजुषमाणस्स्वरूपिणीम् ॥ तामेवाजामजो ऽन्यस्तु भक्तभोगा जहाति च ॥ २९ ॥
He lies down with his mother who is in his own form while he is worshiping others Another son of the goat, who enjoys the pleasures of his devotees, abandons her.
english translation
janitrImanuzete 'nyojuSamANassvarUpiNIm ॥ tAmevAjAmajo 'nyastu bhaktabhogA jahAti ca ॥ 29 ॥
hk transliteration by Sanscriptद्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ॥ एको ऽत्ति पिप्पलं स्वादु परो ऽनश्नन् प्रपश्यति ॥ ३० ॥
Two birds resort to the same tree. One eats the sweet fruit, the other simply watches without eating.
english translation
dvau suparNau ca sayujau samAnaM vRkSamAsthitau ॥ eko 'tti pippalaM svAdu paro 'naznan prapazyati ॥ 30 ॥
hk transliteration by Sanscript