Shiva Purana
Progress:71.9%
अथवारोपयेत्पात्रे पञ्चदीपान्यथाक्रमम् ॥ विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा ॥ ६१ ॥
Or only five lamps shall be kept, four in the four quarters and one in the middle, or only one lamp need be lit.
english translation
athavAropayetpAtre paJcadIpAnyathAkramam ॥ vidikSvapi ca madhye ca dIpamekamathApi vA ॥ 61 ॥
hk transliteration by Sanscriptततस्तत्पात्रमुद्धृत्य लिंगादेरुपरि क्रमात् ॥ त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया ॥ ६२ ॥
Lifting the vessel, the devotee shall whirl it thrice above the phallic image in the manner of circumambulation, with the basic Mantra.
english translation
tatastatpAtramuddhRtya liMgAderupari kramAt ॥ triH pradakSiNayogena bhrAmayenmUlavidyayA ॥ 62 ॥
hk transliteration by Sanscriptदद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगंधितम् ॥ कृत्वा पुष्पांजलिं पश्चादुपहारान्निवेदयेत् ॥ ६३ ॥
He shall offer Arghya and apply the scented Bhasma on the head. After offering a handful of flowers the rite of Naivedya shall be performed.
english translation
dadyAdarghyaM tato mUrdhni bhasitaM ca sugaMdhitam ॥ kRtvA puSpAMjaliM pazcAdupahArAnnivedayet ॥ 63 ॥
hk transliteration by Sanscriptपानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः ॥ पञ्चसौगंधिकोपेतं ताम्बूलं च निवेदयेत् ॥ ६४ ॥
After offering water for drinking he shall offer Ācamana once again. Tāmbūla with five-scented spices shall be offered.
english translation
pAnIyaM ca tato dadyAddattvA vAcamanaM punaH ॥ paJcasaugaMdhikopetaM tAmbUlaM ca nivedayet ॥ 64 ॥
hk transliteration by Sanscriptप्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् ॥ लिंगादौ शिवयोश्चिन्तां कृत्वा शक्त्यजपेच्छिवम् ॥ ६५ ॥
All materials of worship shall be sprinkled with water. Music and dances shall go on. Conceiving the presence of Śiva and Śivā in the phallic image he shall perform the Japa of Śiva according to his ability.
english translation
prokSayetprokSaNIyAni gAnanATyAni kArayet ॥ liMgAdau zivayozcintAM kRtvA zaktyajapecchivam ॥ 65 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:71.9%
अथवारोपयेत्पात्रे पञ्चदीपान्यथाक्रमम् ॥ विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा ॥ ६१ ॥
Or only five lamps shall be kept, four in the four quarters and one in the middle, or only one lamp need be lit.
english translation
athavAropayetpAtre paJcadIpAnyathAkramam ॥ vidikSvapi ca madhye ca dIpamekamathApi vA ॥ 61 ॥
hk transliteration by Sanscriptततस्तत्पात्रमुद्धृत्य लिंगादेरुपरि क्रमात् ॥ त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया ॥ ६२ ॥
Lifting the vessel, the devotee shall whirl it thrice above the phallic image in the manner of circumambulation, with the basic Mantra.
english translation
tatastatpAtramuddhRtya liMgAderupari kramAt ॥ triH pradakSiNayogena bhrAmayenmUlavidyayA ॥ 62 ॥
hk transliteration by Sanscriptदद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगंधितम् ॥ कृत्वा पुष्पांजलिं पश्चादुपहारान्निवेदयेत् ॥ ६३ ॥
He shall offer Arghya and apply the scented Bhasma on the head. After offering a handful of flowers the rite of Naivedya shall be performed.
english translation
dadyAdarghyaM tato mUrdhni bhasitaM ca sugaMdhitam ॥ kRtvA puSpAMjaliM pazcAdupahArAnnivedayet ॥ 63 ॥
hk transliteration by Sanscriptपानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः ॥ पञ्चसौगंधिकोपेतं ताम्बूलं च निवेदयेत् ॥ ६४ ॥
After offering water for drinking he shall offer Ācamana once again. Tāmbūla with five-scented spices shall be offered.
english translation
pAnIyaM ca tato dadyAddattvA vAcamanaM punaH ॥ paJcasaugaMdhikopetaM tAmbUlaM ca nivedayet ॥ 64 ॥
hk transliteration by Sanscriptप्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् ॥ लिंगादौ शिवयोश्चिन्तां कृत्वा शक्त्यजपेच्छिवम् ॥ ६५ ॥
All materials of worship shall be sprinkled with water. Music and dances shall go on. Conceiving the presence of Śiva and Śivā in the phallic image he shall perform the Japa of Śiva according to his ability.
english translation
prokSayetprokSaNIyAni gAnanATyAni kArayet ॥ liMgAdau zivayozcintAM kRtvA zaktyajapecchivam ॥ 65 ॥
hk transliteration by Sanscript