Shiva Purana

Progress:71.2%

पाद्यमाचमनं चार्घ्यं गंधं पुष्पं ततः परम् ॥ धूपं दीपं च तांबूलं दत्त्वाथ स्वापयेच्छिवौ ॥ ३२ ॥

After offering Pādya, Acamana, Arghya, scents, flowers, incense, light and Tāmbūla, the devotee shall perform the ablution of Śiva and Śivā.

english translation

pAdyamAcamanaM cArghyaM gaMdhaM puSpaM tataH param ॥ dhUpaM dIpaM ca tAMbUlaM dattvAtha svApayecchivau ॥ 32 ॥

hk transliteration by Sanscript