Shiva Purana
Progress:66.1%
तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः ॥ भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः ॥ ६ ॥
‘By the grace of the supreme lord this great Mantra shall certainly confer on you the Siddhis both of this world and the next one.’
english translation
tavaihikAmuSmikayoH sarvasiddhiphalapradaH ॥ bhavatyeva mahAmantraH prasAdAtparameSThinaH ॥ 6 ॥
hk transliteration by Sanscriptइत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः ॥ साधनं शिवयोगं च साधकाय समादिशेत् ॥ ७ ॥
After saying this, the preceptor shall worship lord Śiva and secure his formal permission. He shall then impart to the aspirant the Yoga of Śiva, the means of liberation.
english translation
ityutvA devamabhyarcya labdhAnujJaH zivAdguruH ॥ sAdhanaM zivayogaM ca sAdhakAya samAdizet ॥ 7 ॥
hk transliteration by Sanscriptतच्छ्रुत्वा गुरुसंदेशं क्रमशो मंत्रसाधकः ॥ पुरतो विनियोगस्य मन्त्रसाधनमाचरेत् ॥ ८ ॥
Hearing the message of his spiritual master, he gradually performed the mantra. One should perform the mantra means of the initiation in front of him.
english translation
tacchrutvA gurusaMdezaM kramazo maMtrasAdhakaH ॥ purato viniyogasya mantrasAdhanamAcaret ॥ 8 ॥
hk transliteration by Sanscriptसाधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ॥ पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः ॥ ९ ॥
The means of chanting the root mantra is called Purascaraṇa. Because of the steps to be taken in front of the action called viniyoga.
english translation
sAdhanaM mUlamantrasya purazcaraNamucyate ॥ puratazcaraNIyatvAdviniyogAkhyakarmaNaH ॥ 9 ॥
hk transliteration by Sanscriptनात्यन्तं करणीयन्तु मुमुक्षोर्मन्त्रसाधनम् ॥ कृतन्तु तदिहान्यत्र तास्यापि शुभदं भवेत् ॥ १० ॥
A devotee who desires salvation need not practise the mantra too often. If practised moderately it is auspicious here and hereafter.
english translation
nAtyantaM karaNIyantu mumukSormantrasAdhanam ॥ kRtantu tadihAnyatra tAsyApi zubhadaM bhavet ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:66.1%
तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः ॥ भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः ॥ ६ ॥
‘By the grace of the supreme lord this great Mantra shall certainly confer on you the Siddhis both of this world and the next one.’
english translation
tavaihikAmuSmikayoH sarvasiddhiphalapradaH ॥ bhavatyeva mahAmantraH prasAdAtparameSThinaH ॥ 6 ॥
hk transliteration by Sanscriptइत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः ॥ साधनं शिवयोगं च साधकाय समादिशेत् ॥ ७ ॥
After saying this, the preceptor shall worship lord Śiva and secure his formal permission. He shall then impart to the aspirant the Yoga of Śiva, the means of liberation.
english translation
ityutvA devamabhyarcya labdhAnujJaH zivAdguruH ॥ sAdhanaM zivayogaM ca sAdhakAya samAdizet ॥ 7 ॥
hk transliteration by Sanscriptतच्छ्रुत्वा गुरुसंदेशं क्रमशो मंत्रसाधकः ॥ पुरतो विनियोगस्य मन्त्रसाधनमाचरेत् ॥ ८ ॥
Hearing the message of his spiritual master, he gradually performed the mantra. One should perform the mantra means of the initiation in front of him.
english translation
tacchrutvA gurusaMdezaM kramazo maMtrasAdhakaH ॥ purato viniyogasya mantrasAdhanamAcaret ॥ 8 ॥
hk transliteration by Sanscriptसाधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ॥ पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः ॥ ९ ॥
The means of chanting the root mantra is called Purascaraṇa. Because of the steps to be taken in front of the action called viniyoga.
english translation
sAdhanaM mUlamantrasya purazcaraNamucyate ॥ puratazcaraNIyatvAdviniyogAkhyakarmaNaH ॥ 9 ॥
hk transliteration by Sanscriptनात्यन्तं करणीयन्तु मुमुक्षोर्मन्त्रसाधनम् ॥ कृतन्तु तदिहान्यत्र तास्यापि शुभदं भवेत् ॥ १० ॥
A devotee who desires salvation need not practise the mantra too often. If practised moderately it is auspicious here and hereafter.
english translation
nAtyantaM karaNIyantu mumukSormantrasAdhanam ॥ kRtantu tadihAnyatra tAsyApi zubhadaM bhavet ॥ 10 ॥
hk transliteration by Sanscript