Shiva Purana
Progress:66.4%
कोटिवारं तदर्धं वा तदर्धं वा जपेच्छिवम् ॥ लक्षविंशतिकं वापि दशलक्षमथापि वा ॥ १६ ॥
One should chant Lord Śiva one crore times or one and a half times. Twenty lakhs or ten lakhs.
english translation
koTivAraM tadardhaM vA tadardhaM vA japecchivam ॥ lakSaviMzatikaM vApi dazalakSamathApi vA ॥ 16 ॥
hk transliteration by Sanscriptततश्च पायसाक्षारलवणैकमिताशनः ॥ अहिंसकः क्षमी शांतो दांतश्चैव सदा भवेत् ॥ १७ ॥
Thereafter his diet shall be limited in quantity and confined to milk pudding and such other as is devoid of salt and acidity. He shall not be violent. He shall be forbearing, quiet and self-possessed for ever.
english translation
tatazca pAyasAkSAralavaNaikamitAzanaH ॥ ahiMsakaH kSamI zAMto dAMtazcaiva sadA bhavet ॥ 17 ॥
hk transliteration by Sanscriptअलाभे पायसस्याश्नन्फलमूलादिकानि वा ॥ विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम् ॥ १८ ॥
If milk pudding is not available he shall take fruits and roots. They are ordained by Śiva himself and in the series of order gradually they are better.
english translation
alAbhe pAyasasyAznanphalamUlAdikAni vA ॥ vihitAni zivenaiva viziSTAnyuttarottaram ॥ 18 ॥
hk transliteration by Sanscriptचरुं भक्ष्यमथो सक्तुकणान्यावकमेव च ॥ शाकं पयो दधि घृतं मूलं फलमथोदकम् ॥ १९ ॥
They also offered charm, foodstuffs, and mixed grains of rice. Vegetables, milk, curd, butter, roots, fruits and water.
english translation
caruM bhakSyamatho saktukaNAnyAvakameva ca ॥ zAkaM payo dadhi ghRtaM mUlaM phalamathodakam ॥ 19 ॥
hk transliteration by Sanscriptअभिमंत्र्य च मन्त्रेण भक्ष्यभोज्यादिकानि च ॥ साधने ऽस्मिन्विशेषेण नित्यं भुञ्जीत वाग्यतः ॥ २० ॥
After chanting mantras, he offered food and drink to the demigods. In this particular meditation one should always eat with restraint of speech.
english translation
abhimaMtrya ca mantreNa bhakSyabhojyAdikAni ca ॥ sAdhane 'sminvizeSeNa nityaM bhuJjIta vAgyataH ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:66.4%
कोटिवारं तदर्धं वा तदर्धं वा जपेच्छिवम् ॥ लक्षविंशतिकं वापि दशलक्षमथापि वा ॥ १६ ॥
One should chant Lord Śiva one crore times or one and a half times. Twenty lakhs or ten lakhs.
english translation
koTivAraM tadardhaM vA tadardhaM vA japecchivam ॥ lakSaviMzatikaM vApi dazalakSamathApi vA ॥ 16 ॥
hk transliteration by Sanscriptततश्च पायसाक्षारलवणैकमिताशनः ॥ अहिंसकः क्षमी शांतो दांतश्चैव सदा भवेत् ॥ १७ ॥
Thereafter his diet shall be limited in quantity and confined to milk pudding and such other as is devoid of salt and acidity. He shall not be violent. He shall be forbearing, quiet and self-possessed for ever.
english translation
tatazca pAyasAkSAralavaNaikamitAzanaH ॥ ahiMsakaH kSamI zAMto dAMtazcaiva sadA bhavet ॥ 17 ॥
hk transliteration by Sanscriptअलाभे पायसस्याश्नन्फलमूलादिकानि वा ॥ विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम् ॥ १८ ॥
If milk pudding is not available he shall take fruits and roots. They are ordained by Śiva himself and in the series of order gradually they are better.
english translation
alAbhe pAyasasyAznanphalamUlAdikAni vA ॥ vihitAni zivenaiva viziSTAnyuttarottaram ॥ 18 ॥
hk transliteration by Sanscriptचरुं भक्ष्यमथो सक्तुकणान्यावकमेव च ॥ शाकं पयो दधि घृतं मूलं फलमथोदकम् ॥ १९ ॥
They also offered charm, foodstuffs, and mixed grains of rice. Vegetables, milk, curd, butter, roots, fruits and water.
english translation
caruM bhakSyamatho saktukaNAnyAvakameva ca ॥ zAkaM payo dadhi ghRtaM mUlaM phalamathodakam ॥ 19 ॥
hk transliteration by Sanscriptअभिमंत्र्य च मन्त्रेण भक्ष्यभोज्यादिकानि च ॥ साधने ऽस्मिन्विशेषेण नित्यं भुञ्जीत वाग्यतः ॥ २० ॥
After chanting mantras, he offered food and drink to the demigods. In this particular meditation one should always eat with restraint of speech.
english translation
abhimaMtrya ca mantreNa bhakSyabhojyAdikAni ca ॥ sAdhane 'sminvizeSeNa nityaM bhuJjIta vAgyataH ॥ 20 ॥
hk transliteration by Sanscript