Shiva Purana
Progress:65.7%
विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात् ॥ जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत् ॥ ५१ ॥
The knowledge is placed in the throat and other parts of the body, and it is placed in the lower part of the body. One should place the knower under it and meditate on renunciation.
english translation
vidyAM galAdinAbhyaMtaM pratiSThAM tadadhaH kramAt ॥ jAnvaMtaM tadadho nyasyennivRttiM cAnuciMtayet ॥ 51 ॥
hk transliteration by Sanscriptस्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम् ॥ बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत् ॥ ५२ ॥
With the basic mantra, its Bījas and ancillaries he shall meditate on him in the form of Śiva. He shall invoke the lord in the lotus of the heart and worship him.
english translation
svabIjaissUtramaMtraM ca nyasyAM gaistaM zivAtmakam ॥ buddhvA taM hRdayAMbhoje devamAvAhya pUjayet ॥ 52 ॥
hk transliteration by Sanscriptआशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः ॥ शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान् ॥ ५३ ॥
The teacher shall pray for the perpetual presence of Śiva in the disciple. He shall impose good qualities on the disciple possessed of Śaivite splendour.
english translation
AzAsya nityasAMnidhyaM zivasvAtmyaM zizau guruH ॥ zivatejomayasyAsya zizorApAdayedguNAn ॥ 53 ॥
hk transliteration by Sanscriptअणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् ॥ तथैव तु गुणानेव पुनरस्योपपादयेत् ॥ ५४ ॥
One should offer three kinds of oblations, beginning with aṇimā, saying, “Prasidē.” In the same way, however, the same qualities should be reproduced.
english translation
aNimAdInprasIdeti pradadyAdAhutitrayam ॥ tathaiva tu guNAneva punarasyopapAdayet ॥ 54 ॥
hk transliteration by Sanscriptसर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् ॥ अलुप्तशक्तिं स्वातन्त्र्यमनंतां शक्तिमेव च ॥ ५५ ॥
It is the source of all knowledge and satisfaction and understanding without beginning or end. They have unlimited power, freedom and infinite power.
english translation
sarvajJAtAM tathA tRptiM bodhaM cAdyantavarjitam ॥ aluptazaktiM svAtantryamanaMtAM zaktimeva ca ॥ 55 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:65.7%
विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात् ॥ जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत् ॥ ५१ ॥
The knowledge is placed in the throat and other parts of the body, and it is placed in the lower part of the body. One should place the knower under it and meditate on renunciation.
english translation
vidyAM galAdinAbhyaMtaM pratiSThAM tadadhaH kramAt ॥ jAnvaMtaM tadadho nyasyennivRttiM cAnuciMtayet ॥ 51 ॥
hk transliteration by Sanscriptस्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम् ॥ बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत् ॥ ५२ ॥
With the basic mantra, its Bījas and ancillaries he shall meditate on him in the form of Śiva. He shall invoke the lord in the lotus of the heart and worship him.
english translation
svabIjaissUtramaMtraM ca nyasyAM gaistaM zivAtmakam ॥ buddhvA taM hRdayAMbhoje devamAvAhya pUjayet ॥ 52 ॥
hk transliteration by Sanscriptआशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः ॥ शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान् ॥ ५३ ॥
The teacher shall pray for the perpetual presence of Śiva in the disciple. He shall impose good qualities on the disciple possessed of Śaivite splendour.
english translation
AzAsya nityasAMnidhyaM zivasvAtmyaM zizau guruH ॥ zivatejomayasyAsya zizorApAdayedguNAn ॥ 53 ॥
hk transliteration by Sanscriptअणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् ॥ तथैव तु गुणानेव पुनरस्योपपादयेत् ॥ ५४ ॥
One should offer three kinds of oblations, beginning with aṇimā, saying, “Prasidē.” In the same way, however, the same qualities should be reproduced.
english translation
aNimAdInprasIdeti pradadyAdAhutitrayam ॥ tathaiva tu guNAneva punarasyopapAdayet ॥ 54 ॥
hk transliteration by Sanscriptसर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् ॥ अलुप्तशक्तिं स्वातन्त्र्यमनंतां शक्तिमेव च ॥ ५५ ॥
It is the source of all knowledge and satisfaction and understanding without beginning or end. They have unlimited power, freedom and infinite power.
english translation
sarvajJAtAM tathA tRptiM bodhaM cAdyantavarjitam ॥ aluptazaktiM svAtantryamanaMtAM zaktimeva ca ॥ 55 ॥
hk transliteration by Sanscript