Shiva Purana
Progress:65.6%
इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम् ॥ पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत् ॥ ४६ ॥
After submitting thus to the lord he shall perform every thing as before, from Nāḍisandhāna to the Pūrṇāhuti. Then he shall purify the elements.
english translation
iti vijJApya devAya nADIsaMdhAnapUrvakam ॥ pUrNAMtaM pUrvavatkRtvA tato bhUtAni zodhayet ॥ 46 ॥
hk transliteration by Sanscriptस्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ॥ ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि ॥ ४७ ॥
Then, for conducting purity he shall meditate on the regions stable or unstable, hot or cold in the purificatory rite of the Bhūtas in the form of. unity that is pervaded.
english translation
sthirAsthire tataH zuddhyai zItoSNe ca tataH pade ॥ dhyAyedvyAptyaikatAkAre bhUtazodhanakarmaNi ॥ 47 ॥
hk transliteration by Sanscriptभूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः ॥ भूतानि स्थितयोगेन यो जपेत्परमे शिवे ॥ ४८ ॥
After cutting off the knot of the Bhūtas he shall join the Bhūtas on to the great lord Śiva. by the path of steady concentration.
english translation
bhUtAnAM graMthivicchedaM kRtvA tyaktvA sahAdhipaiH ॥ bhUtAni sthitayogena yo japetparame zive ॥ 48 ॥
hk transliteration by Sanscriptविशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः ॥ स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः ॥ ४९ ॥
He shall purify his body, burn it, and drench it with drops of nectar. Steadying the Ātman he shall make his body in consonance with the pure pathways.
english translation
vizodhyAsya tanuM dagdhvA plAvayitvA sudhAkaNaiH ॥ sthApyAtmAnaM tataH kuryAdvizuddhAdhvamayaM vapuH ॥ 49 ॥
hk transliteration by Sanscriptतत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् ॥ शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा ॥ ५० ॥
In the beginning of the universe there is a pervasive transcendental period of peace called Svadhvana Kala Place the pure one on the head of the child and on the face of peace.
english translation
tatrAdau zAntyatItAM tu vyApikAM svAdhvanaH kalAm ॥ zuddhAmeva zizormUrdhni nyasecchAntimukhe tathA ॥ 50 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:65.6%
इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम् ॥ पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत् ॥ ४६ ॥
After submitting thus to the lord he shall perform every thing as before, from Nāḍisandhāna to the Pūrṇāhuti. Then he shall purify the elements.
english translation
iti vijJApya devAya nADIsaMdhAnapUrvakam ॥ pUrNAMtaM pUrvavatkRtvA tato bhUtAni zodhayet ॥ 46 ॥
hk transliteration by Sanscriptस्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ॥ ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि ॥ ४७ ॥
Then, for conducting purity he shall meditate on the regions stable or unstable, hot or cold in the purificatory rite of the Bhūtas in the form of. unity that is pervaded.
english translation
sthirAsthire tataH zuddhyai zItoSNe ca tataH pade ॥ dhyAyedvyAptyaikatAkAre bhUtazodhanakarmaNi ॥ 47 ॥
hk transliteration by Sanscriptभूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः ॥ भूतानि स्थितयोगेन यो जपेत्परमे शिवे ॥ ४८ ॥
After cutting off the knot of the Bhūtas he shall join the Bhūtas on to the great lord Śiva. by the path of steady concentration.
english translation
bhUtAnAM graMthivicchedaM kRtvA tyaktvA sahAdhipaiH ॥ bhUtAni sthitayogena yo japetparame zive ॥ 48 ॥
hk transliteration by Sanscriptविशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः ॥ स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः ॥ ४९ ॥
He shall purify his body, burn it, and drench it with drops of nectar. Steadying the Ātman he shall make his body in consonance with the pure pathways.
english translation
vizodhyAsya tanuM dagdhvA plAvayitvA sudhAkaNaiH ॥ sthApyAtmAnaM tataH kuryAdvizuddhAdhvamayaM vapuH ॥ 49 ॥
hk transliteration by Sanscriptतत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् ॥ शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा ॥ ५० ॥
In the beginning of the universe there is a pervasive transcendental period of peace called Svadhvana Kala Place the pure one on the head of the child and on the face of peace.
english translation
tatrAdau zAntyatItAM tu vyApikAM svAdhvanaH kalAm ॥ zuddhAmeva zizormUrdhni nyasecchAntimukhe tathA ॥ 50 ॥
hk transliteration by Sanscript