Shiva Purana
Progress:60.7%
तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते ॥ सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम् ॥ ४१ ॥
Hence, only a knower of principles is sought as the liberated and liberator. He is endowed with all characteristics and he is the knower of all Śāstras.
english translation
tasmAttattvavideveha mukto mocaka iSyate ॥ sarvalakSaNasaMyuktaH sarvazAstravidapyayam ॥ 41 ॥
hk transliteration by Sanscriptसर्वोपायविधिज्ञो ऽपि तत्त्वहीनस्तु निष्फलः ॥ यस्यानुभवपर्यंता बुद्धिस्तत्त्वे प्रवर्तते ॥ ४२ ॥
Even a man who knows the methods of all means but is devoid of the truth is useless. The intelligence of the living entity is fixed in the Absolute Truth until he experiences it.
english translation
sarvopAyavidhijJo 'pi tattvahInastu niSphalaH ॥ yasyAnubhavaparyaMtA buddhistattve pravartate ॥ 42 ॥
hk transliteration by Sanscriptतस्यावलोकनाद्यैश्च परानन्दो ऽभिजायते ॥ तस्माद्यस्यैव संपर्कात्प्रबोधानंदसंभवः ॥ ४३ ॥
By seeing Him and other things, one attains supreme bliss. Therefore, by contact with the Supreme Personality of Godhead, awakening and bliss are born.
english translation
tasyAvalokanAdyaizca parAnando 'bhijAyate ॥ tasmAdyasyaiva saMparkAtprabodhAnaMdasaMbhavaH ॥ 43 ॥
hk transliteration by Sanscriptगुरुं तमेव वृणुयान्नापरं मतिमान्नरः ॥ स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः ॥ ४४ ॥
A wise man should seek only that spiritual master and no other His disciples who were wise in modesty and conduct approved of him as their spiritual master.
english translation
guruM tameva vRNuyAnnAparaM matimAnnaraH ॥ sa ziSyairvinayAcAracaturairucito guruH ॥ 44 ॥
hk transliteration by Sanscriptयावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः ॥ ज्ञाते तस्मिन्स्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत् ॥ ४५ ॥
Those who desire liberation should serve him as long as he understands them. Once one has understood the Absolute Truth, one should have steady devotion to Him.
english translation
yAvadvijJAyate tAvatsevanIyo mumukSubhiH ॥ jJAte tasminsthirA bhaktiryAvattattvaM samAzrayet ॥ 45 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:60.7%
तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते ॥ सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम् ॥ ४१ ॥
Hence, only a knower of principles is sought as the liberated and liberator. He is endowed with all characteristics and he is the knower of all Śāstras.
english translation
tasmAttattvavideveha mukto mocaka iSyate ॥ sarvalakSaNasaMyuktaH sarvazAstravidapyayam ॥ 41 ॥
hk transliteration by Sanscriptसर्वोपायविधिज्ञो ऽपि तत्त्वहीनस्तु निष्फलः ॥ यस्यानुभवपर्यंता बुद्धिस्तत्त्वे प्रवर्तते ॥ ४२ ॥
Even a man who knows the methods of all means but is devoid of the truth is useless. The intelligence of the living entity is fixed in the Absolute Truth until he experiences it.
english translation
sarvopAyavidhijJo 'pi tattvahInastu niSphalaH ॥ yasyAnubhavaparyaMtA buddhistattve pravartate ॥ 42 ॥
hk transliteration by Sanscriptतस्यावलोकनाद्यैश्च परानन्दो ऽभिजायते ॥ तस्माद्यस्यैव संपर्कात्प्रबोधानंदसंभवः ॥ ४३ ॥
By seeing Him and other things, one attains supreme bliss. Therefore, by contact with the Supreme Personality of Godhead, awakening and bliss are born.
english translation
tasyAvalokanAdyaizca parAnando 'bhijAyate ॥ tasmAdyasyaiva saMparkAtprabodhAnaMdasaMbhavaH ॥ 43 ॥
hk transliteration by Sanscriptगुरुं तमेव वृणुयान्नापरं मतिमान्नरः ॥ स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः ॥ ४४ ॥
A wise man should seek only that spiritual master and no other His disciples who were wise in modesty and conduct approved of him as their spiritual master.
english translation
guruM tameva vRNuyAnnAparaM matimAnnaraH ॥ sa ziSyairvinayAcAracaturairucito guruH ॥ 44 ॥
hk transliteration by Sanscriptयावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः ॥ ज्ञाते तस्मिन्स्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत् ॥ ४५ ॥
Those who desire liberation should serve him as long as he understands them. Once one has understood the Absolute Truth, one should have steady devotion to Him.
english translation
yAvadvijJAyate tAvatsevanIyo mumukSubhiH ॥ jJAte tasminsthirA bhaktiryAvattattvaM samAzrayet ॥ 45 ॥
hk transliteration by Sanscript