Shiva Purana
Progress:60.3%
पापिनां च यथा संगात्तत्पापात्पतितो भवेत् ॥ यथेह वह्निसंपर्कान्मलं त्यजति कांचनम् ॥ २६ ॥
Associating with sinners will lead to sinful reactions. Just as gold in this world gives up its impurities when it comes into contact with fire.
english translation
pApinAM ca yathA saMgAttatpApAtpatito bhavet ॥ yatheha vahnisaMparkAnmalaM tyajati kAMcanam ॥ 26 ॥
hk transliteration by Sanscriptतथैव गुरुसंपर्कात्पापं त्यजति मानवः ॥ यथा वह्निसमीपस्थो घृतकुम्भो विलीयते ॥ २७ ॥
Similarly, by contact with the spiritual master, a human being renounces all sins. Just as a pot of ghee near a fire melts,
english translation
tathaiva gurusaMparkAtpApaM tyajati mAnavaH ॥ yathA vahnisamIpastho ghRtakumbho vilIyate ॥ 27 ॥
hk transliteration by Sanscriptतथा पापं विलीयेत ह्याचार्यस्य समीपतः ॥ यथा प्रज्वलितो वह्निः शुष्कमार्द्रं च निर्दहेत् ॥ २८ ॥
In this way sin will be dissolved in the presence of the teacher. Just as a blazing fire burns up dry and wet materials.
english translation
tathA pApaM vilIyeta hyAcAryasya samIpataH ॥ yathA prajvalito vahniH zuSkamArdraM ca nirdahet ॥ 28 ॥
hk transliteration by Sanscriptतथायमपि संतुष्टो गुरुः पापं क्षणाद्दहेत् ॥ मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत् ॥ २९ ॥
Even if this spiritual master is satisfied he will burn away sin instantly One should not anger one’s spiritual master by one’s mind, actions or words.
english translation
tathAyamapi saMtuSTo guruH pApaM kSaNAddahet ॥ manasA karmaNA vAcA guroH krodhaM na kArayet ॥ 29 ॥
hk transliteration by Sanscriptतस्य क्रोधेन दह्यंते ह्यायुःश्रीज्ञानसत्क्रियाः ॥ तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः ॥ ३० ॥
His anger burns away his life, beauty, knowledge and good deeds. Those who incur the wrath of the Lord their sacrifices are in vain.
english translation
tasya krodhena dahyaMte hyAyuHzrIjJAnasatkriyAH ॥ tatkrodhakAriNo ye syusteSAM yajJAzca niSphalAH ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:60.3%
पापिनां च यथा संगात्तत्पापात्पतितो भवेत् ॥ यथेह वह्निसंपर्कान्मलं त्यजति कांचनम् ॥ २६ ॥
Associating with sinners will lead to sinful reactions. Just as gold in this world gives up its impurities when it comes into contact with fire.
english translation
pApinAM ca yathA saMgAttatpApAtpatito bhavet ॥ yatheha vahnisaMparkAnmalaM tyajati kAMcanam ॥ 26 ॥
hk transliteration by Sanscriptतथैव गुरुसंपर्कात्पापं त्यजति मानवः ॥ यथा वह्निसमीपस्थो घृतकुम्भो विलीयते ॥ २७ ॥
Similarly, by contact with the spiritual master, a human being renounces all sins. Just as a pot of ghee near a fire melts,
english translation
tathaiva gurusaMparkAtpApaM tyajati mAnavaH ॥ yathA vahnisamIpastho ghRtakumbho vilIyate ॥ 27 ॥
hk transliteration by Sanscriptतथा पापं विलीयेत ह्याचार्यस्य समीपतः ॥ यथा प्रज्वलितो वह्निः शुष्कमार्द्रं च निर्दहेत् ॥ २८ ॥
In this way sin will be dissolved in the presence of the teacher. Just as a blazing fire burns up dry and wet materials.
english translation
tathA pApaM vilIyeta hyAcAryasya samIpataH ॥ yathA prajvalito vahniH zuSkamArdraM ca nirdahet ॥ 28 ॥
hk transliteration by Sanscriptतथायमपि संतुष्टो गुरुः पापं क्षणाद्दहेत् ॥ मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत् ॥ २९ ॥
Even if this spiritual master is satisfied he will burn away sin instantly One should not anger one’s spiritual master by one’s mind, actions or words.
english translation
tathAyamapi saMtuSTo guruH pApaM kSaNAddahet ॥ manasA karmaNA vAcA guroH krodhaM na kArayet ॥ 29 ॥
hk transliteration by Sanscriptतस्य क्रोधेन दह्यंते ह्यायुःश्रीज्ञानसत्क्रियाः ॥ तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः ॥ ३० ॥
His anger burns away his life, beauty, knowledge and good deeds. Those who incur the wrath of the Lord their sacrifices are in vain.
english translation
tasya krodhena dahyaMte hyAyuHzrIjJAnasatkriyAH ॥ tatkrodhakAriNo ye syusteSAM yajJAzca niSphalAH ॥ 30 ॥
hk transliteration by Sanscript