Shiva Purana
Progress:55.2%
ज्ञानं ज्ञेयमनुष्ठेयमधिकारो ऽथ साधनम् ॥ साध्यं चेति षडर्थानां संग्रहत्वेष संग्रहः ॥ ४६ ॥
This succinct account contains the six topics, viz., Jñāna, Jñeya, Anuṣṭheya, Adhikāra, Sādhana and Sādhya.
english translation
jJAnaM jJeyamanuSTheyamadhikAro 'tha sAdhanam ॥ sAdhyaM ceti SaDarthAnAM saMgrahatveSa saMgrahaH ॥ 46 ॥
hk transliteration by Sanscriptगुरोरधिकृतं ज्ञानं ज्ञेयं पाशः पशुः पतिः ॥ लिंगार्चनाद्यनुष्ठेयं भक्तस्त्वधिकृतो ऽपि यः ॥ ४७ ॥
Knowledge authorized by the spiritual master is to be understood as a rope, an animal and a master. A devotee who is entitled to worship the limbs and other rituals should be performed.
english translation
guroradhikRtaM jJAnaM jJeyaM pAzaH pazuH patiH ॥ liMgArcanAdyanuSTheyaM bhaktastvadhikRto 'pi yaH ॥ 47 ॥
hk transliteration by Sanscriptसाधनं शिवमंत्राद्यं साध्यं शिवसमानता ॥ षडर्थसंग्रहस्यास्य ज्ञानात्सर्वज्ञतोच्यते ॥ ४८ ॥
The means of achieving this is the mantra of Lord Śiva and the equality of Lord Śiva. By knowledge of this collection of six meanings he is called omniscient.
english translation
sAdhanaM zivamaMtrAdyaM sAdhyaM zivasamAnatA ॥ SaDarthasaMgrahasyAsya jJAnAtsarvajJatocyate ॥ 48 ॥
hk transliteration by Sanscriptप्रथमं कर्म यज्ञादेर्भक्त्या वित्तानुसारतः ॥ बाह्येभ्यर्च्य शिवं पश्चादंतर्यागरतो भवेत् ॥ ४९ ॥
After worshipping Śiva externally at the outset by means of Karmayajña with devotion and in accordance with one’s affluence, the devotee shall afterwards be engaged in inner sacrifice.
english translation
prathamaM karma yajJAderbhaktyA vittAnusArataH ॥ bAhyebhyarcya zivaM pazcAdaMtaryAgarato bhavet ॥ 49 ॥
hk transliteration by Sanscriptरतिरभ्यंतरे यस्य न बाह्ये पुण्यगौरवात् ॥ न कर्म करणीयं हि बहिस्तस्य महात्मनाः ॥ ५० ॥
If for more virtue one is interested in the inner and not in the external working, the noble soul need not perform the external worship.
english translation
ratirabhyaMtare yasya na bAhye puNyagauravAt ॥ na karma karaNIyaM hi bahistasya mahAtmanAH ॥ 50 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:55.2%
ज्ञानं ज्ञेयमनुष्ठेयमधिकारो ऽथ साधनम् ॥ साध्यं चेति षडर्थानां संग्रहत्वेष संग्रहः ॥ ४६ ॥
This succinct account contains the six topics, viz., Jñāna, Jñeya, Anuṣṭheya, Adhikāra, Sādhana and Sādhya.
english translation
jJAnaM jJeyamanuSTheyamadhikAro 'tha sAdhanam ॥ sAdhyaM ceti SaDarthAnAM saMgrahatveSa saMgrahaH ॥ 46 ॥
hk transliteration by Sanscriptगुरोरधिकृतं ज्ञानं ज्ञेयं पाशः पशुः पतिः ॥ लिंगार्चनाद्यनुष्ठेयं भक्तस्त्वधिकृतो ऽपि यः ॥ ४७ ॥
Knowledge authorized by the spiritual master is to be understood as a rope, an animal and a master. A devotee who is entitled to worship the limbs and other rituals should be performed.
english translation
guroradhikRtaM jJAnaM jJeyaM pAzaH pazuH patiH ॥ liMgArcanAdyanuSTheyaM bhaktastvadhikRto 'pi yaH ॥ 47 ॥
hk transliteration by Sanscriptसाधनं शिवमंत्राद्यं साध्यं शिवसमानता ॥ षडर्थसंग्रहस्यास्य ज्ञानात्सर्वज्ञतोच्यते ॥ ४८ ॥
The means of achieving this is the mantra of Lord Śiva and the equality of Lord Śiva. By knowledge of this collection of six meanings he is called omniscient.
english translation
sAdhanaM zivamaMtrAdyaM sAdhyaM zivasamAnatA ॥ SaDarthasaMgrahasyAsya jJAnAtsarvajJatocyate ॥ 48 ॥
hk transliteration by Sanscriptप्रथमं कर्म यज्ञादेर्भक्त्या वित्तानुसारतः ॥ बाह्येभ्यर्च्य शिवं पश्चादंतर्यागरतो भवेत् ॥ ४९ ॥
After worshipping Śiva externally at the outset by means of Karmayajña with devotion and in accordance with one’s affluence, the devotee shall afterwards be engaged in inner sacrifice.
english translation
prathamaM karma yajJAderbhaktyA vittAnusArataH ॥ bAhyebhyarcya zivaM pazcAdaMtaryAgarato bhavet ॥ 49 ॥
hk transliteration by Sanscriptरतिरभ्यंतरे यस्य न बाह्ये पुण्यगौरवात् ॥ न कर्म करणीयं हि बहिस्तस्य महात्मनाः ॥ ५० ॥
If for more virtue one is interested in the inner and not in the external working, the noble soul need not perform the external worship.
english translation
ratirabhyaMtare yasya na bAhye puNyagauravAt ॥ na karma karaNIyaM hi bahistasya mahAtmanAH ॥ 50 ॥
hk transliteration by Sanscript