Shiva Purana
Progress:55.0%
कंपस्वेदो ऽश्रुपातश्च कण्ठे च स्वरविक्रिया ॥ आनंदाद्युपलब्धिश्च भवेदाकस्मिकी मुहुः ॥ ३६ ॥
Suddenly their bodies may throb and tremble; they may perspire, shed tears; their voice may grow hoarse or cracked; they may have a sensation of great bliss. This may recur again and again.
english translation
kaMpasvedo 'zrupAtazca kaNThe ca svaravikriyA ॥ AnaMdAdyupalabdhizca bhavedAkasmikI muhuH ॥ 36 ॥
hk transliteration by Sanscriptस तैर्व्यस्तैस्समस्तैर्वा लिंगैरव्यभिचारिभिः ॥ मंदमध्योत्तमैर्भावैर्विज्ञेयास्ते नरोत्तमाः ॥ ३७ ॥
The excellent men can be understood by these never-failing indications severally or collectively or by means of the pious feelings of the low, excellent and the middling types.
english translation
sa tairvyastaissamastairvA liMgairavyabhicAribhiH ॥ maMdamadhyottamairbhAvairvijJeyAste narottamAH ॥ 37 ॥
hk transliteration by Sanscriptयथायोग्निसमावेशान्नायो भवति केवलम् ॥ स तथैव मम सान्निध्यान्न ते केवलमानुषाः ॥ ३८ ॥
Just as anir on piece in conjunction with the fire is no mere iron piece so also they are not mere human beings. Thanks to my grace.
english translation
yathAyognisamAvezAnnAyo bhavati kevalam ॥ sa tathaiva mama sAnnidhyAnna te kevalamAnuSAH ॥ 38 ॥
hk transliteration by Sanscriptहस्तपादादिसाधर्म्याद्रुद्रान्मर्त्यवपुर्धरान् ॥ प्राकृतानिव मन्वानो नावजानीत पंडितः ॥ ३९ ॥
A learned man shall not treat these Rudras with contempt by considering them ordinary men because they have assumed human forms with hands, feet and the like.
english translation
hastapAdAdisAdharmyAdrudrAnmartyavapurdharAn ॥ prAkRtAniva manvAno nAvajAnIta paMDitaH ॥ 39 ॥
hk transliteration by Sanscriptअवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः ॥ आयुः श्रियं कुलं शीलं हित्वा निरयमावहेत् ॥ ४० ॥
Insult offered to them by men of confused intellect quells glory, longevity, family and conduct and may cause their fall into hell.
english translation
avajJAnaM kRtaM teSu narairvyAmUDhacetanaiH ॥ AyuH zriyaM kulaM zIlaM hitvA nirayamAvahet ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:55.0%
कंपस्वेदो ऽश्रुपातश्च कण्ठे च स्वरविक्रिया ॥ आनंदाद्युपलब्धिश्च भवेदाकस्मिकी मुहुः ॥ ३६ ॥
Suddenly their bodies may throb and tremble; they may perspire, shed tears; their voice may grow hoarse or cracked; they may have a sensation of great bliss. This may recur again and again.
english translation
kaMpasvedo 'zrupAtazca kaNThe ca svaravikriyA ॥ AnaMdAdyupalabdhizca bhavedAkasmikI muhuH ॥ 36 ॥
hk transliteration by Sanscriptस तैर्व्यस्तैस्समस्तैर्वा लिंगैरव्यभिचारिभिः ॥ मंदमध्योत्तमैर्भावैर्विज्ञेयास्ते नरोत्तमाः ॥ ३७ ॥
The excellent men can be understood by these never-failing indications severally or collectively or by means of the pious feelings of the low, excellent and the middling types.
english translation
sa tairvyastaissamastairvA liMgairavyabhicAribhiH ॥ maMdamadhyottamairbhAvairvijJeyAste narottamAH ॥ 37 ॥
hk transliteration by Sanscriptयथायोग्निसमावेशान्नायो भवति केवलम् ॥ स तथैव मम सान्निध्यान्न ते केवलमानुषाः ॥ ३८ ॥
Just as anir on piece in conjunction with the fire is no mere iron piece so also they are not mere human beings. Thanks to my grace.
english translation
yathAyognisamAvezAnnAyo bhavati kevalam ॥ sa tathaiva mama sAnnidhyAnna te kevalamAnuSAH ॥ 38 ॥
hk transliteration by Sanscriptहस्तपादादिसाधर्म्याद्रुद्रान्मर्त्यवपुर्धरान् ॥ प्राकृतानिव मन्वानो नावजानीत पंडितः ॥ ३९ ॥
A learned man shall not treat these Rudras with contempt by considering them ordinary men because they have assumed human forms with hands, feet and the like.
english translation
hastapAdAdisAdharmyAdrudrAnmartyavapurdharAn ॥ prAkRtAniva manvAno nAvajAnIta paMDitaH ॥ 39 ॥
hk transliteration by Sanscriptअवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः ॥ आयुः श्रियं कुलं शीलं हित्वा निरयमावहेत् ॥ ४० ॥
Insult offered to them by men of confused intellect quells glory, longevity, family and conduct and may cause their fall into hell.
english translation
avajJAnaM kRtaM teSu narairvyAmUDhacetanaiH ॥ AyuH zriyaM kulaM zIlaM hitvA nirayamAvahet ॥ 40 ॥
hk transliteration by Sanscript