Shiva Purana
Progress:51.8%
एते वाराह कल्पे ऽस्मिन्सप्तमस्यांतरो मनोः ॥ अष्टाविंशतिसंख्याता योगाचार्या युगक्रमात् ॥ ६ ॥
These are the seven intervals of Manu in the Vārāha kalpa. The yoga teachers are numbered twenty-eight in the order of the ages.
english translation
ete vArAha kalpe 'sminsaptamasyAMtaro manoH ॥ aSTAviMzatisaMkhyAtA yogAcAryA yugakramAt ॥ 6 ॥
hk transliteration by Sanscriptशिष्याः प्रत्येकमेतेषां चत्वारश्शांतचेतसः ॥ श्वेतादयश्च रुष्यांतांस्तान्ब्रवीमि यथाक्रमम् ॥ ७ ॥
Each of these had four disciples of quiet minds. They are from Śveta to Ruṣya. I shall enumerate them in the proper order.
english translation
ziSyAH pratyekameteSAM catvArazzAMtacetasaH ॥ zvetAdayazca ruSyAMtAMstAnbravImi yathAkramam ॥ 7 ॥
hk transliteration by Sanscriptश्वेतश्श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ॥ दुन्दुभिश्शतरूपश्च ऋचीकः केतुमांस्तथा ॥ ८ ॥
The white horse and the white horse are white and red Dundubhi and Shatarupa Richika and Ketuman.
english translation
zvetazzvetazikhazcaiva zvetAzvaH zvetalohitaH ॥ dundubhizzatarUpazca RcIkaH ketumAMstathA ॥ 8 ॥
hk transliteration by Sanscriptविकोशश्च विकेशश्च विपाशः पाशनाशनः ॥ सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः ॥ ९ ॥
Vikosha and Vikesha are the names of the destroyers of ropes He is good-faced and bad-faced and difficult to reach and difficult to transgress.
english translation
vikozazca vikezazca vipAzaH pAzanAzanaH ॥ sumukho durmukhazcaiva durgamo duratikramaH ॥ 9 ॥
hk transliteration by Sanscriptसनत्कुमारस्सनकः सनंदश्च सनातनः ॥ सुधामा विरजाश्चैव शंखश्चांडज एव च ॥ १० ॥
Sanatkumara Sanaka Sananda and Sanatana Sudhama and Viraja and Shankha and Chandaja.
english translation
sanatkumArassanakaH sanaMdazca sanAtanaH ॥ sudhAmA virajAzcaiva zaMkhazcAMDaja eva ca ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:51.8%
एते वाराह कल्पे ऽस्मिन्सप्तमस्यांतरो मनोः ॥ अष्टाविंशतिसंख्याता योगाचार्या युगक्रमात् ॥ ६ ॥
These are the seven intervals of Manu in the Vārāha kalpa. The yoga teachers are numbered twenty-eight in the order of the ages.
english translation
ete vArAha kalpe 'sminsaptamasyAMtaro manoH ॥ aSTAviMzatisaMkhyAtA yogAcAryA yugakramAt ॥ 6 ॥
hk transliteration by Sanscriptशिष्याः प्रत्येकमेतेषां चत्वारश्शांतचेतसः ॥ श्वेतादयश्च रुष्यांतांस्तान्ब्रवीमि यथाक्रमम् ॥ ७ ॥
Each of these had four disciples of quiet minds. They are from Śveta to Ruṣya. I shall enumerate them in the proper order.
english translation
ziSyAH pratyekameteSAM catvArazzAMtacetasaH ॥ zvetAdayazca ruSyAMtAMstAnbravImi yathAkramam ॥ 7 ॥
hk transliteration by Sanscriptश्वेतश्श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ॥ दुन्दुभिश्शतरूपश्च ऋचीकः केतुमांस्तथा ॥ ८ ॥
The white horse and the white horse are white and red Dundubhi and Shatarupa Richika and Ketuman.
english translation
zvetazzvetazikhazcaiva zvetAzvaH zvetalohitaH ॥ dundubhizzatarUpazca RcIkaH ketumAMstathA ॥ 8 ॥
hk transliteration by Sanscriptविकोशश्च विकेशश्च विपाशः पाशनाशनः ॥ सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः ॥ ९ ॥
Vikosha and Vikesha are the names of the destroyers of ropes He is good-faced and bad-faced and difficult to reach and difficult to transgress.
english translation
vikozazca vikezazca vipAzaH pAzanAzanaH ॥ sumukho durmukhazcaiva durgamo duratikramaH ॥ 9 ॥
hk transliteration by Sanscriptसनत्कुमारस्सनकः सनंदश्च सनातनः ॥ सुधामा विरजाश्चैव शंखश्चांडज एव च ॥ १० ॥
Sanatkumara Sanaka Sananda and Sanatana Sudhama and Viraja and Shankha and Chandaja.
english translation
sanatkumArassanakaH sanaMdazca sanAtanaH ॥ sudhAmA virajAzcaiva zaMkhazcAMDaja eva ca ॥ 10 ॥
hk transliteration by Sanscript