Shiva Purana

Progress:52.0%

उतथ्यो वामदेवश्च महाकालो महा ऽनिलः ॥ वाचःश्रवाः सुवीरश्च श्यावकश्च यतीश्वरः ॥ १६ ॥

Utathya and Vāmadeva are the great times and the great wind. Vachashrava Suvira and Shyavaka the lord of the sages.

english translation

utathyo vAmadevazca mahAkAlo mahA 'nilaH ॥ vAcaHzravAH suvIrazca zyAvakazca yatIzvaraH ॥ 16 ॥

hk transliteration by Sanscript

हिरण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ॥ सुमन्तुर्जैमिनिश्चैव कुबन्धः कुशकन्धरः ॥ १७ ॥

Hiraṇyanābha Kausalya Lokākṣi and Kuthumi Sumantra Jaimini Kubandha and Kushakandhara.

english translation

hiraNyanAbhaH kauzalyo lokAkSiH kuthumistathA ॥ sumanturjaiminizcaiva kubandhaH kuzakandharaH ॥ 17 ॥

hk transliteration by Sanscript

प्लक्षो दार्भायणिश्चैव केतुमान्गौतमस्तथा ॥ भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च ॥ १८ ॥

They were named Plaksha Dārbhayaṇi Ketumān and Gautama Bhallavi Madhuping and Svetaketu.

english translation

plakSo dArbhAyaNizcaiva ketumAngautamastathA ॥ bhallavI madhupiMgazca zvetaketustathaiva ca ॥ 18 ॥

hk transliteration by Sanscript

उशिजो बृहदश्वश्च देवलः कविरेव च ॥ शालिहोत्रः सुवेषश्च युवनाश्वः शरद्वसुः ॥ १९ ॥

The sons of Uśija were Bṛhadāśva, Devala and Kavi. Shalihotra and well-dressed Yuvanasva and Sharavasu.

english translation

uzijo bRhadazvazca devalaH kavireva ca ॥ zAlihotraH suveSazca yuvanAzvaH zaradvasuH ॥ 19 ॥

hk transliteration by Sanscript

अक्षपादः कणादश्च उलूको वत्स एव च ॥ कुलिकश्चैव गर्गश्च मित्रको रुष्य एव च ॥ २० ॥

Akṣapāda, Kanada, Ulūka and Vatsa Kulika Garga Mitraka and Rushya.

english translation

akSapAdaH kaNAdazca ulUko vatsa eva ca ॥ kulikazcaiva gargazca mitrako ruSya eva ca ॥ 20 ॥

hk transliteration by Sanscript