Shiva Purana
Progress:44.2%
निग्रहं चाप्यसाधूनामीशानश्शिवशासनात् ॥ धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः ॥ ३१ ॥
By the command of Lord Śiva Lord Śiva also restrained the wicked By the command of Lord Śiva the rest of the demigods hold the ground on their heads.
english translation
nigrahaM cApyasAdhUnAmIzAnazzivazAsanAt ॥ dhatte tu dharaNIM mUrdhnA zeSaH zivaniyogataH ॥ 31 ॥
hk transliteration by Sanscriptयामाहुस्तामसीं रौद्रीं मूर्तिमंतकरीं हरेः ॥ सृजत्यशेषमीशस्य शासनाच्चतुराननः ॥ ३२ ॥
The fierce form of the Supreme Personality of Godhead is called Tāmasi. The four-faced Lord creates the rest by the command of the Lord.
english translation
yAmAhustAmasIM raudrIM mUrtimaMtakarIM hareH ॥ sRjatyazeSamIzasya zAsanAccaturAnanaH ॥ 32 ॥
hk transliteration by Sanscriptअन्याभिर्मूर्तिभिः स्वाभिः पाति चांते निहन्ति च ॥ विष्णुः पालयते विश्वं कालकालस्य शासनात् ॥ ३३ ॥
He protects them in other forms of His own and ultimately kills them. Lord Vishnu rules the universe by the rule of time.
english translation
anyAbhirmUrtibhiH svAbhiH pAti cAMte nihanti ca ॥ viSNuH pAlayate vizvaM kAlakAlasya zAsanAt ॥ 33 ॥
hk transliteration by Sanscriptसृजते त्रसते चापि स्वकाभिस्तनुभिस्त्रिभिः ॥ हरत्यंते जगत्सर्वं हरस्तस्यैव शासनात् ॥ ३४ ॥
He creates and frightens with His own threefold bodies. At the end of the day Lord Śiva takes away the entire universe by his command.
english translation
sRjate trasate cApi svakAbhistanubhistribhiH ॥ haratyaMte jagatsarvaM harastasyaiva zAsanAt ॥ 34 ॥
hk transliteration by Sanscriptसृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति ॥ कालः करोति सकलं कालस्संहरति प्रजाः ॥ ३५ ॥
The Supreme Soul, the Supreme Soul of the universe, creates and protects in three ways. Time does everything and time destroys the people.
english translation
sRjatyapi ca vizvAtmA tridhA bhinnastu rakSati ॥ kAlaH karoti sakalaM kAlassaMharati prajAH ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:44.2%
निग्रहं चाप्यसाधूनामीशानश्शिवशासनात् ॥ धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः ॥ ३१ ॥
By the command of Lord Śiva Lord Śiva also restrained the wicked By the command of Lord Śiva the rest of the demigods hold the ground on their heads.
english translation
nigrahaM cApyasAdhUnAmIzAnazzivazAsanAt ॥ dhatte tu dharaNIM mUrdhnA zeSaH zivaniyogataH ॥ 31 ॥
hk transliteration by Sanscriptयामाहुस्तामसीं रौद्रीं मूर्तिमंतकरीं हरेः ॥ सृजत्यशेषमीशस्य शासनाच्चतुराननः ॥ ३२ ॥
The fierce form of the Supreme Personality of Godhead is called Tāmasi. The four-faced Lord creates the rest by the command of the Lord.
english translation
yAmAhustAmasIM raudrIM mUrtimaMtakarIM hareH ॥ sRjatyazeSamIzasya zAsanAccaturAnanaH ॥ 32 ॥
hk transliteration by Sanscriptअन्याभिर्मूर्तिभिः स्वाभिः पाति चांते निहन्ति च ॥ विष्णुः पालयते विश्वं कालकालस्य शासनात् ॥ ३३ ॥
He protects them in other forms of His own and ultimately kills them. Lord Vishnu rules the universe by the rule of time.
english translation
anyAbhirmUrtibhiH svAbhiH pAti cAMte nihanti ca ॥ viSNuH pAlayate vizvaM kAlakAlasya zAsanAt ॥ 33 ॥
hk transliteration by Sanscriptसृजते त्रसते चापि स्वकाभिस्तनुभिस्त्रिभिः ॥ हरत्यंते जगत्सर्वं हरस्तस्यैव शासनात् ॥ ३४ ॥
He creates and frightens with His own threefold bodies. At the end of the day Lord Śiva takes away the entire universe by his command.
english translation
sRjate trasate cApi svakAbhistanubhistribhiH ॥ haratyaMte jagatsarvaM harastasyaiva zAsanAt ॥ 34 ॥
hk transliteration by Sanscriptसृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति ॥ कालः करोति सकलं कालस्संहरति प्रजाः ॥ ३५ ॥
The Supreme Soul, the Supreme Soul of the universe, creates and protects in three ways. Time does everything and time destroys the people.
english translation
sRjatyapi ca vizvAtmA tridhA bhinnastu rakSati ॥ kAlaH karoti sakalaM kAlassaMharati prajAH ॥ 35 ॥
hk transliteration by Sanscript