Shiva Purana
Progress:42.3%
वरान्वरय सुप्रीत्या मनो ऽभिलषितान्परान् ॥ प्रसन्नो ऽहं प्रदास्यामि नात्र कार्या विचारणा ॥ ४६ ॥
Choose boons as you please. I am delighted. I shall grant you boons. You need not hesitate at all.
english translation
varAnvaraya suprItyA mano 'bhilaSitAnparAn ॥ prasanno 'haM pradAsyAmi nAtra kAryA vicAraNA ॥ 46 ॥
hk transliteration by Sanscriptवायुरुवाच ॥ एवमुक्त्वा महादेवः कराभ्यामुपगृह्यतम् ॥ मूर्ध्न्याघ्राय सुतस्ते ऽयमिति देव्यै न्यवेदयत् ॥ ४७ ॥
Vāyu said:— Saying thus lord Śiva caught him with his hands, kissed him on the head and handed him over to the goddess saying, “This is your son.”
english translation
vAyuruvAca ॥ evamuktvA mahAdevaH karAbhyAmupagRhyatam ॥ mUrdhnyAghrAya sutaste 'yamiti devyai nyavedayat ॥ 47 ॥
hk transliteration by Sanscriptदेवी च गुहवत्प्रीत्या मूर्ध्नि तस्य कराम्बुजम् ॥ विन्यस्य प्रददौ तस्मै कुमारपदमव्ययम् ॥ ४८ ॥
The goddess received him with pleasure like Guha, placed her hand on his head, granted him the unchangings status of a Bachelor.
english translation
devI ca guhavatprItyA mUrdhni tasya karAmbujam ॥ vinyasya pradadau tasmai kumArapadamavyayam ॥ 48 ॥
hk transliteration by Sanscriptक्षीराब्धिरपि साकारः क्षीरं स्वादु करे दधत् ॥ उपस्थाय ददौ पिण्डीभूतं क्षीरमनश्वरम् ॥ ४९ ॥
The milk ocean came in an embodied form holding sweet milk in his hands. Approaching the saintly boy he gave him imperishable condensed milk.
english translation
kSIrAbdhirapi sAkAraH kSIraM svAdu kare dadhat ॥ upasthAya dadau piNDIbhUtaM kSIramanazvaram ॥ 49 ॥
hk transliteration by Sanscriptयोगैश्वर्यं सदा तुष्टिं ब्रह्मविद्यामनश्वराम् ॥ समृद्धिं परमान्तस्मै ददौ संतुष्टमानसः ॥ ५० ॥
The goddess, out of delight, gave him the Yogic prosperity, perpetual contentment, imperishable Brahma-Vidyā and the greatest affluence.
english translation
yogaizvaryaM sadA tuSTiM brahmavidyAmanazvarAm ॥ samRddhiM paramAntasmai dadau saMtuSTamAnasaH ॥ 50 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:42.3%
वरान्वरय सुप्रीत्या मनो ऽभिलषितान्परान् ॥ प्रसन्नो ऽहं प्रदास्यामि नात्र कार्या विचारणा ॥ ४६ ॥
Choose boons as you please. I am delighted. I shall grant you boons. You need not hesitate at all.
english translation
varAnvaraya suprItyA mano 'bhilaSitAnparAn ॥ prasanno 'haM pradAsyAmi nAtra kAryA vicAraNA ॥ 46 ॥
hk transliteration by Sanscriptवायुरुवाच ॥ एवमुक्त्वा महादेवः कराभ्यामुपगृह्यतम् ॥ मूर्ध्न्याघ्राय सुतस्ते ऽयमिति देव्यै न्यवेदयत् ॥ ४७ ॥
Vāyu said:— Saying thus lord Śiva caught him with his hands, kissed him on the head and handed him over to the goddess saying, “This is your son.”
english translation
vAyuruvAca ॥ evamuktvA mahAdevaH karAbhyAmupagRhyatam ॥ mUrdhnyAghrAya sutaste 'yamiti devyai nyavedayat ॥ 47 ॥
hk transliteration by Sanscriptदेवी च गुहवत्प्रीत्या मूर्ध्नि तस्य कराम्बुजम् ॥ विन्यस्य प्रददौ तस्मै कुमारपदमव्ययम् ॥ ४८ ॥
The goddess received him with pleasure like Guha, placed her hand on his head, granted him the unchangings status of a Bachelor.
english translation
devI ca guhavatprItyA mUrdhni tasya karAmbujam ॥ vinyasya pradadau tasmai kumArapadamavyayam ॥ 48 ॥
hk transliteration by Sanscriptक्षीराब्धिरपि साकारः क्षीरं स्वादु करे दधत् ॥ उपस्थाय ददौ पिण्डीभूतं क्षीरमनश्वरम् ॥ ४९ ॥
The milk ocean came in an embodied form holding sweet milk in his hands. Approaching the saintly boy he gave him imperishable condensed milk.
english translation
kSIrAbdhirapi sAkAraH kSIraM svAdu kare dadhat ॥ upasthAya dadau piNDIbhUtaM kSIramanazvaram ॥ 49 ॥
hk transliteration by Sanscriptयोगैश्वर्यं सदा तुष्टिं ब्रह्मविद्यामनश्वराम् ॥ समृद्धिं परमान्तस्मै ददौ संतुष्टमानसः ॥ ५० ॥
The goddess, out of delight, gave him the Yogic prosperity, perpetual contentment, imperishable Brahma-Vidyā and the greatest affluence.
english translation
yogaizvaryaM sadA tuSTiM brahmavidyAmanazvarAm ॥ samRddhiM paramAntasmai dadau saMtuSTamAnasaH ॥ 50 ॥
hk transliteration by Sanscript