Shiva Purana
Progress:41.7%
उपमन्युरुवाच ॥ त्वयैवं कथितं सर्वं भवनिंदारतेन वै ॥ प्रसंगादेव देवस्य निर्गुणत्वं महात्मनः ॥ २१ ॥
Upamanyu said:— You have said all these things in your eagerness to disparage Śiva. In that context you have mentioned the Nirguṇatva of the great lord.
english translation
upamanyuruvAca ॥ tvayaivaM kathitaM sarvaM bhavaniMdAratena vai ॥ prasaMgAdeva devasya nirguNatvaM mahAtmanaH ॥ 21 ॥
hk transliteration by Sanscriptत्वं न जानामि वै रुद्रं सर्वदेवेश्वरेश्वरम् ॥ ब्रह्मविष्णुमहेशानां जनक प्रकृतेः परम् ॥ २२ ॥
You do not know Rudra the lord of the chiefs of the gods, the progenitor of Brahmā, Viṣṇu and Śiva and who is greater than Prakṛti.
english translation
tvaM na jAnAmi vai rudraM sarvadevezvarezvaram ॥ brahmaviSNumahezAnAM janaka prakRteH param ॥ 22 ॥
hk transliteration by Sanscriptसदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ॥ नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम् ॥ २३ ॥
I desire to get my boon granted by the lord who is separate from Sat and Asar, who is the unmanifest, as mentioned by the propounders of Brahman and who is eternal, single and multifarious.
english translation
sadasadvyaktamavyaktaM yamAhurbrahmavAdinaH ॥ nityamekamanekaM ca varaM tasmAdvRNomyaham ॥ 23 ॥
hk transliteration by Sanscriptहेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम् ॥ उपासते यं तत्त्वज्ञा वरं तस्माद्वृणोम्यहम् ॥ २४ ॥
I desire to secure the boon from that lord whom the knowers of truth meditate upon, who bestows the goal of Sāṃkhya and Yoga, viz. release.
english translation
hetuvAdavinirmuktaM sAMkhyayogArthadamparam ॥ upAsate yaM tattvajJA varaM tasmAdvRNomyaham ॥ 24 ॥
hk transliteration by Sanscriptनास्ति शंभोः परं तत्त्वं सर्वकारणकारणात् ॥ ब्रह्मविष्ण्वादिदेवानां स्रष्टुर्गुणपराद्विभोः ॥ २५ ॥
There is no higher truth than Śiva who is the cause of all causes, the creator of Brahmā, Viṣṇu and other gods and who is the lord beyond attributes.
english translation
nAsti zaMbhoH paraM tattvaM sarvakAraNakAraNAt ॥ brahmaviSNvAdidevAnAM sraSTurguNaparAdvibhoH ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:41.7%
उपमन्युरुवाच ॥ त्वयैवं कथितं सर्वं भवनिंदारतेन वै ॥ प्रसंगादेव देवस्य निर्गुणत्वं महात्मनः ॥ २१ ॥
Upamanyu said:— You have said all these things in your eagerness to disparage Śiva. In that context you have mentioned the Nirguṇatva of the great lord.
english translation
upamanyuruvAca ॥ tvayaivaM kathitaM sarvaM bhavaniMdAratena vai ॥ prasaMgAdeva devasya nirguNatvaM mahAtmanaH ॥ 21 ॥
hk transliteration by Sanscriptत्वं न जानामि वै रुद्रं सर्वदेवेश्वरेश्वरम् ॥ ब्रह्मविष्णुमहेशानां जनक प्रकृतेः परम् ॥ २२ ॥
You do not know Rudra the lord of the chiefs of the gods, the progenitor of Brahmā, Viṣṇu and Śiva and who is greater than Prakṛti.
english translation
tvaM na jAnAmi vai rudraM sarvadevezvarezvaram ॥ brahmaviSNumahezAnAM janaka prakRteH param ॥ 22 ॥
hk transliteration by Sanscriptसदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ॥ नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम् ॥ २३ ॥
I desire to get my boon granted by the lord who is separate from Sat and Asar, who is the unmanifest, as mentioned by the propounders of Brahman and who is eternal, single and multifarious.
english translation
sadasadvyaktamavyaktaM yamAhurbrahmavAdinaH ॥ nityamekamanekaM ca varaM tasmAdvRNomyaham ॥ 23 ॥
hk transliteration by Sanscriptहेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम् ॥ उपासते यं तत्त्वज्ञा वरं तस्माद्वृणोम्यहम् ॥ २४ ॥
I desire to secure the boon from that lord whom the knowers of truth meditate upon, who bestows the goal of Sāṃkhya and Yoga, viz. release.
english translation
hetuvAdavinirmuktaM sAMkhyayogArthadamparam ॥ upAsate yaM tattvajJA varaM tasmAdvRNomyaham ॥ 24 ॥
hk transliteration by Sanscriptनास्ति शंभोः परं तत्त्वं सर्वकारणकारणात् ॥ ब्रह्मविष्ण्वादिदेवानां स्रष्टुर्गुणपराद्विभोः ॥ २५ ॥
There is no higher truth than Śiva who is the cause of all causes, the creator of Brahmā, Viṣṇu and other gods and who is the lord beyond attributes.
english translation
nAsti zaMbhoH paraM tattvaM sarvakAraNakAraNAt ॥ brahmaviSNvAdidevAnAM sraSTurguNaparAdvibhoH ॥ 25 ॥
hk transliteration by Sanscript