Shiva Purana
Progress:40.8%
तस्य देवाधिदेवस्य शिवस्य वरदायिनः ॥ साक्षान्नमश्शिवायेति मंत्रो ऽयं वाचकः स्मृतः ॥ ४१ ॥
“Namaḥ Śivāya”, this mantra is directly expressive of Śiva, the overlord of the gods, the bestower of boons.
english translation
tasya devAdhidevasya zivasya varadAyinaH ॥ sAkSAnnamazzivAyeti maMtro 'yaM vAcakaH smRtaH ॥ 41 ॥
hk transliteration by Sanscriptसप्तकोटिमहामंत्राः सर्वे सप्रणवाः परे ॥ तस्मिन्नेव विलीयंते पुनस्तस्माद्विनिर्गताः ॥ ४२ ॥
The seven crores of mantras including the Praṇava Om merge into this mantra and come out again.
english translation
saptakoTimahAmaMtrAH sarve sapraNavAH pare ॥ tasminneva vilIyaMte punastasmAdvinirgatAH ॥ 42 ॥
hk transliteration by Sanscriptसप्रसादाश्च ते मंत्राः स्वाधिकाराद्यपेक्षया ॥ सर्वाधिकारस्त्वेको ऽयं मंत्र एवेश्वराज्ञया ॥ ४३ ॥
Those Mantras are also beneficent with regard to those who are authorized therein. At the behest of the lord every one is authorized in this Mantra.
english translation
saprasAdAzca te maMtrAH svAdhikArAdyapekSayA ॥ sarvAdhikArastveko 'yaM maMtra evezvarAjJayA ॥ 43 ॥
hk transliteration by Sanscriptयथा निकृष्टानुत्कृष्टान्सर्वानप्यात्मनः शिवः ॥ क्षमते रक्षितुं तद्वन्मंत्रो ऽयमपि सर्वदा ॥ ४४ ॥
Just as Śiva, this mantra too is capable of protecting all Atmans base or excellent.
english translation
yathA nikRSTAnutkRSTAnsarvAnapyAtmanaH zivaH ॥ kSamate rakSituM tadvanmaMtro 'yamapi sarvadA ॥ 44 ॥
hk transliteration by Sanscriptप्रबलश्च तथा ह्येष मंत्रो मन्त्रान्तरादपि ॥ सर्वरक्षाक्षमो ऽप्येष नापरः कश्चिदिष्यते ॥ ४५ ॥
This mantra is stronger than any other mantra. Only this and no other mantra is capable of protecting all.
english translation
prabalazca tathA hyeSa maMtro mantrAntarAdapi ॥ sarvarakSAkSamo 'pyeSa nAparaH kazcidiSyate ॥ 45 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:40.8%
तस्य देवाधिदेवस्य शिवस्य वरदायिनः ॥ साक्षान्नमश्शिवायेति मंत्रो ऽयं वाचकः स्मृतः ॥ ४१ ॥
“Namaḥ Śivāya”, this mantra is directly expressive of Śiva, the overlord of the gods, the bestower of boons.
english translation
tasya devAdhidevasya zivasya varadAyinaH ॥ sAkSAnnamazzivAyeti maMtro 'yaM vAcakaH smRtaH ॥ 41 ॥
hk transliteration by Sanscriptसप्तकोटिमहामंत्राः सर्वे सप्रणवाः परे ॥ तस्मिन्नेव विलीयंते पुनस्तस्माद्विनिर्गताः ॥ ४२ ॥
The seven crores of mantras including the Praṇava Om merge into this mantra and come out again.
english translation
saptakoTimahAmaMtrAH sarve sapraNavAH pare ॥ tasminneva vilIyaMte punastasmAdvinirgatAH ॥ 42 ॥
hk transliteration by Sanscriptसप्रसादाश्च ते मंत्राः स्वाधिकाराद्यपेक्षया ॥ सर्वाधिकारस्त्वेको ऽयं मंत्र एवेश्वराज्ञया ॥ ४३ ॥
Those Mantras are also beneficent with regard to those who are authorized therein. At the behest of the lord every one is authorized in this Mantra.
english translation
saprasAdAzca te maMtrAH svAdhikArAdyapekSayA ॥ sarvAdhikArastveko 'yaM maMtra evezvarAjJayA ॥ 43 ॥
hk transliteration by Sanscriptयथा निकृष्टानुत्कृष्टान्सर्वानप्यात्मनः शिवः ॥ क्षमते रक्षितुं तद्वन्मंत्रो ऽयमपि सर्वदा ॥ ४४ ॥
Just as Śiva, this mantra too is capable of protecting all Atmans base or excellent.
english translation
yathA nikRSTAnutkRSTAnsarvAnapyAtmanaH zivaH ॥ kSamate rakSituM tadvanmaMtro 'yamapi sarvadA ॥ 44 ॥
hk transliteration by Sanscriptप्रबलश्च तथा ह्येष मंत्रो मन्त्रान्तरादपि ॥ सर्वरक्षाक्षमो ऽप्येष नापरः कश्चिदिष्यते ॥ ४५ ॥
This mantra is stronger than any other mantra. Only this and no other mantra is capable of protecting all.
english translation
prabalazca tathA hyeSa maMtro mantrAntarAdapi ॥ sarvarakSAkSamo 'pyeSa nAparaH kazcidiSyate ॥ 45 ॥
hk transliteration by Sanscript