Shiva Purana
Progress:36.9%
रुद्दुःखं दुःखहेतुर्वा तद्रावयति नः प्रभुः ॥ रुद्र इत्युच्यते सद्भिः शिवः परमकारणम् ॥ ३६ ॥
The explanation of the word Rudra:—‘Rud’ means misery and ‘Drāvayati’ means ‘routs’. Since the lord quells our misery he is called Rudra. He is Śiva, the great cause.
english translation
rudduHkhaM duHkhaheturvA tadrAvayati naH prabhuH ॥ rudra ityucyate sadbhiH zivaH paramakAraNam ॥ 36 ॥
hk transliteration by Sanscriptतत्त्वादिभूतपर्यन्तं शरीरादिष्वतन्द्रितः ॥ व्याप्याधितिष्ठति शिवस्ततो रुद्र इतस्ततः ॥ ३७ ॥
Śiva pervades all living beings, the principles and elements. He is wakefully present in the bodies and presides over them. Hence he is called Viṣṇu.
english translation
tattvAdibhUtaparyantaM zarIrAdiSvatandritaH ॥ vyApyAdhitiSThati zivastato rudra itastataH ॥ 37 ॥
hk transliteration by Sanscriptजगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ॥ पितृभावेन सर्वेषां पितामह उदीरितः ॥ ३८ ॥
Śiva is the progenitor of the souls that have attained the status of fathers. He is therefore called the grandfather.
english translation
jagataH pitRbhUtAnAM zivo mUrtyAtmanAmapi ॥ pitRbhAvena sarveSAM pitAmaha udIritaH ॥ 38 ॥
hk transliteration by Sanscriptनिदानज्ञो यथा वैद्यो रोगस्य विनिवर्तकः ॥ उपायैर्भेषजैस्तद्वल्लयभोगाधिकारतः ॥ ३९ ॥
Just as a physician who knows how to diagnose disease can prevent it By means of medicines and by the right to enjoy that garland.
english translation
nidAnajJo yathA vaidyo rogasya vinivartakaH ॥ upAyairbheSajaistadvallayabhogAdhikArataH ॥ 39 ॥
hk transliteration by Sanscriptसंसारस्येश्वरो नित्यं समूलस्य निवर्तकः ॥ संसारवैद्य इत्युक्तः सर्वतत्त्वार्थवेदिभिः ॥ ४० ॥
He is the lord of this world and always the destroyer of the whole world. He is called the physician of the world by those who know the meaning of all truths.
english translation
saMsArasyezvaro nityaM samUlasya nivartakaH ॥ saMsAravaidya ityuktaH sarvatattvArthavedibhiH ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:36.9%
रुद्दुःखं दुःखहेतुर्वा तद्रावयति नः प्रभुः ॥ रुद्र इत्युच्यते सद्भिः शिवः परमकारणम् ॥ ३६ ॥
The explanation of the word Rudra:—‘Rud’ means misery and ‘Drāvayati’ means ‘routs’. Since the lord quells our misery he is called Rudra. He is Śiva, the great cause.
english translation
rudduHkhaM duHkhaheturvA tadrAvayati naH prabhuH ॥ rudra ityucyate sadbhiH zivaH paramakAraNam ॥ 36 ॥
hk transliteration by Sanscriptतत्त्वादिभूतपर्यन्तं शरीरादिष्वतन्द्रितः ॥ व्याप्याधितिष्ठति शिवस्ततो रुद्र इतस्ततः ॥ ३७ ॥
Śiva pervades all living beings, the principles and elements. He is wakefully present in the bodies and presides over them. Hence he is called Viṣṇu.
english translation
tattvAdibhUtaparyantaM zarIrAdiSvatandritaH ॥ vyApyAdhitiSThati zivastato rudra itastataH ॥ 37 ॥
hk transliteration by Sanscriptजगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ॥ पितृभावेन सर्वेषां पितामह उदीरितः ॥ ३८ ॥
Śiva is the progenitor of the souls that have attained the status of fathers. He is therefore called the grandfather.
english translation
jagataH pitRbhUtAnAM zivo mUrtyAtmanAmapi ॥ pitRbhAvena sarveSAM pitAmaha udIritaH ॥ 38 ॥
hk transliteration by Sanscriptनिदानज्ञो यथा वैद्यो रोगस्य विनिवर्तकः ॥ उपायैर्भेषजैस्तद्वल्लयभोगाधिकारतः ॥ ३९ ॥
Just as a physician who knows how to diagnose disease can prevent it By means of medicines and by the right to enjoy that garland.
english translation
nidAnajJo yathA vaidyo rogasya vinivartakaH ॥ upAyairbheSajaistadvallayabhogAdhikArataH ॥ 39 ॥
hk transliteration by Sanscriptसंसारस्येश्वरो नित्यं समूलस्य निवर्तकः ॥ संसारवैद्य इत्युक्तः सर्वतत्त्वार्थवेदिभिः ॥ ४० ॥
He is the lord of this world and always the destroyer of the whole world. He is called the physician of the world by those who know the meaning of all truths.
english translation
saMsArasyezvaro nityaM samUlasya nivartakaH ॥ saMsAravaidya ityuktaH sarvatattvArthavedibhiH ॥ 40 ॥
hk transliteration by Sanscript