Shiva Purana
Progress:3.0%
अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः ॥ भक्तैरन्तर्बहिश्चापि पूज्यः संभाष्य एव च ॥ २६ ॥
He is invisible to fallen wicked men, the despicable and the stupid. He is worshipped within and without by devotees and can be spoken to.
english translation
adRzyaH patitairmUDhairdurjanairapi kutsitaiH ॥ bhaktairantarbahizcApi pUjyaH saMbhASya eva ca ॥ 26 ॥
hk transliteration by Sanscriptतदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् ॥ अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः ॥ २७ ॥
There are three kinds of material nature: gross, subtle and transcendental. The gross is visible to the immortals, beginning with us, but the subtle is visible to the yogis.
english translation
tadidaM trividhaM rUpaM sthUlaM sUkSmaM tataH param ॥ asmadAdyamarairdRzyaM sthUlaM sUkSmaM tu yogibhiH ॥ 27 ॥
hk transliteration by Sanscriptततः परं तु यन्नित्यं ज्ञानमानंदमव्ययम् ॥ तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमाश्रितैः ॥ २८ ॥
Beyond that is that which is eternal, blissful and inexhaustible. It is seen by those who are devoted to Him and who are devoted to Him and who observe that vow.
english translation
tataH paraM tu yannityaM jJAnamAnaMdamavyayam ॥ tanniSThaistatparairbhaktairdRzyaM tadvratamAzritaiH ॥ 28 ॥
hk transliteration by Sanscriptबहुनात्र किमुक्तेन गुह्याद्गुह्यतरं परम् ॥ शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते ॥ २९ ॥
Of what avail is much talk? Devotion to Śiva is the secret of secrets. He who is endowed with it becomes liberated. There is no doubt in this.
english translation
bahunAtra kimuktena guhyAdguhyataraM param ॥ zive bhaktirna sandehastayA yukto vimucyate ॥ 29 ॥
hk transliteration by Sanscriptप्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ यथा चांकुरतो बीजं बीजतो वा यथांकुरः ॥ ३० ॥
Devotion is the result of grace and grace is the result of devotion just as the sprout comes out of the seed and produces the seed.
english translation
prasAdAdeva sA bhaktiH prasAdo bhaktisaMbhavaH ॥ yathA cAMkurato bIjaM bIjato vA yathAMkuraH ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:3.0%
अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः ॥ भक्तैरन्तर्बहिश्चापि पूज्यः संभाष्य एव च ॥ २६ ॥
He is invisible to fallen wicked men, the despicable and the stupid. He is worshipped within and without by devotees and can be spoken to.
english translation
adRzyaH patitairmUDhairdurjanairapi kutsitaiH ॥ bhaktairantarbahizcApi pUjyaH saMbhASya eva ca ॥ 26 ॥
hk transliteration by Sanscriptतदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् ॥ अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः ॥ २७ ॥
There are three kinds of material nature: gross, subtle and transcendental. The gross is visible to the immortals, beginning with us, but the subtle is visible to the yogis.
english translation
tadidaM trividhaM rUpaM sthUlaM sUkSmaM tataH param ॥ asmadAdyamarairdRzyaM sthUlaM sUkSmaM tu yogibhiH ॥ 27 ॥
hk transliteration by Sanscriptततः परं तु यन्नित्यं ज्ञानमानंदमव्ययम् ॥ तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमाश्रितैः ॥ २८ ॥
Beyond that is that which is eternal, blissful and inexhaustible. It is seen by those who are devoted to Him and who are devoted to Him and who observe that vow.
english translation
tataH paraM tu yannityaM jJAnamAnaMdamavyayam ॥ tanniSThaistatparairbhaktairdRzyaM tadvratamAzritaiH ॥ 28 ॥
hk transliteration by Sanscriptबहुनात्र किमुक्तेन गुह्याद्गुह्यतरं परम् ॥ शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते ॥ २९ ॥
Of what avail is much talk? Devotion to Śiva is the secret of secrets. He who is endowed with it becomes liberated. There is no doubt in this.
english translation
bahunAtra kimuktena guhyAdguhyataraM param ॥ zive bhaktirna sandehastayA yukto vimucyate ॥ 29 ॥
hk transliteration by Sanscriptप्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ यथा चांकुरतो बीजं बीजतो वा यथांकुरः ॥ ३० ॥
Devotion is the result of grace and grace is the result of devotion just as the sprout comes out of the seed and produces the seed.
english translation
prasAdAdeva sA bhaktiH prasAdo bhaktisaMbhavaH ॥ yathA cAMkurato bIjaM bIjato vA yathAMkuraH ॥ 30 ॥
hk transliteration by Sanscript