Shiva Purana

Progress:31.1%

अमृतं यत्प्रतिष्ठा सा तेजो विद्या कला स्वयम् ॥ भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी ॥ ४ ॥

What is called Amṛta is Pratiṣṭhā. Tejas is Vidyā and Kalā itself. In all the subtle elements the two are predominant, viz, Rasa and Tejas.

english translation

amRtaM yatpratiSThA sA tejo vidyA kalA svayam ॥ bhUtasUkSmeSu sarveSu ta eva rasatejasI ॥ 4 ॥

hk transliteration by Sanscript