Shiva Purana
Progress:18.4%
राज्ञामपि च यो वंशो द्विधा सो ऽपि प्रवर्तते ॥ सूर्यवंशस्सोमवंश इति पुण्यतमः क्षितौ ॥ ६१ ॥
Holy royal families function in two different lines viz. the solar and the lunar.
english translation
rAjJAmapi ca yo vaMzo dvidhA so 'pi pravartate ॥ sUryavaMzassomavaMza iti puNyatamaH kSitau ॥ 61 ॥
hk transliteration by Sanscriptइक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः ॥ पुण्यश्लोकाः श्रुता ये ऽत्र ते पि तद्वंशसंभवाः ॥ ६२ ॥
Ikṣvāku, Ambarīṣa, Yayāti, Nahuṣa and others belong to those families well known and reputed.
english translation
ikSvAkurambarISazca yayAtirnAhuSAdayaH ॥ puNyazlokAH zrutA ye 'tra te pi tadvaMzasaMbhavAH ॥ 62 ॥
hk transliteration by Sanscriptअन्ये च राजऋषयो नानावीर्यसमन्विता ॥ किं तैः फलमनुत्क्रांतैरुक्तपूर्वैः पुरातनैः ॥ ६३ ॥
There are several other saintly kings of different exploits. Of what avail is their detailed enuneration?
english translation
anye ca rAjaRSayo nAnAvIryasamanvitA ॥ kiM taiH phalamanutkrAMtairuktapUrvaiH purAtanaiH ॥ 63 ॥
hk transliteration by Sanscriptकिं चेश्वरकथा वृत्ता यत्र तत्रान्यकीर्तनम् ॥ न सद्भिः संमतं मत्वा नोत्सहे बहुभाषितुम् ॥ ६४ ॥
Moreover, in the context of the story of lord Śiva, the eulogy of royal families is not approved of by good men. Thus I do not attempt to speak much.
english translation
kiM cezvarakathA vRttA yatra tatrAnyakIrtanam ॥ na sadbhiH saMmataM matvA notsahe bahubhASitum ॥ 64 ॥
hk transliteration by Sanscriptप्रसंगादीश्वरस्यैव प्रभावद्योतनादपि ॥ सर्गादयो ऽपि कथिता इत्यत्र तत्प्रविस्तरैः ॥ ६५ ॥
Being relevant so far as it implies the greatness of lord Śiva, I have mentioned creation. Enough of those details too.
english translation
prasaMgAdIzvarasyaiva prabhAvadyotanAdapi ॥ sargAdayo 'pi kathitA ityatra tatpravistaraiH ॥ 65 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:18.4%
राज्ञामपि च यो वंशो द्विधा सो ऽपि प्रवर्तते ॥ सूर्यवंशस्सोमवंश इति पुण्यतमः क्षितौ ॥ ६१ ॥
Holy royal families function in two different lines viz. the solar and the lunar.
english translation
rAjJAmapi ca yo vaMzo dvidhA so 'pi pravartate ॥ sUryavaMzassomavaMza iti puNyatamaH kSitau ॥ 61 ॥
hk transliteration by Sanscriptइक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः ॥ पुण्यश्लोकाः श्रुता ये ऽत्र ते पि तद्वंशसंभवाः ॥ ६२ ॥
Ikṣvāku, Ambarīṣa, Yayāti, Nahuṣa and others belong to those families well known and reputed.
english translation
ikSvAkurambarISazca yayAtirnAhuSAdayaH ॥ puNyazlokAH zrutA ye 'tra te pi tadvaMzasaMbhavAH ॥ 62 ॥
hk transliteration by Sanscriptअन्ये च राजऋषयो नानावीर्यसमन्विता ॥ किं तैः फलमनुत्क्रांतैरुक्तपूर्वैः पुरातनैः ॥ ६३ ॥
There are several other saintly kings of different exploits. Of what avail is their detailed enuneration?
english translation
anye ca rAjaRSayo nAnAvIryasamanvitA ॥ kiM taiH phalamanutkrAMtairuktapUrvaiH purAtanaiH ॥ 63 ॥
hk transliteration by Sanscriptकिं चेश्वरकथा वृत्ता यत्र तत्रान्यकीर्तनम् ॥ न सद्भिः संमतं मत्वा नोत्सहे बहुभाषितुम् ॥ ६४ ॥
Moreover, in the context of the story of lord Śiva, the eulogy of royal families is not approved of by good men. Thus I do not attempt to speak much.
english translation
kiM cezvarakathA vRttA yatra tatrAnyakIrtanam ॥ na sadbhiH saMmataM matvA notsahe bahubhASitum ॥ 64 ॥
hk transliteration by Sanscriptप्रसंगादीश्वरस्यैव प्रभावद्योतनादपि ॥ सर्गादयो ऽपि कथिता इत्यत्र तत्प्रविस्तरैः ॥ ६५ ॥
Being relevant so far as it implies the greatness of lord Śiva, I have mentioned creation. Enough of those details too.
english translation
prasaMgAdIzvarasyaiva prabhAvadyotanAdapi ॥ sargAdayo 'pi kathitA ityatra tatpravistaraiH ॥ 65 ॥
hk transliteration by Sanscript