Shiva Purana
Progress:16.2%
क्व देव ते परं धाम क्व च तुच्छं च नो वचः ॥ तथापि भगवन् भक्त्या प्रलपंतं क्षमस्व माम् ॥ ३१ ॥
O lord, where is your great splendour and where the worthless words of ours. Still O lord, forgive me that babble but with devotion.
english translation
kva deva te paraM dhAma kva ca tucchaM ca no vacaH ॥ tathApi bhagavan bhaktyA pralapaMtaM kSamasva mAm ॥ 31 ॥
hk transliteration by Sanscriptविज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ॥ नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः ॥ ३२ ॥
After eulogising with these and similar hymns the four-faced lord, the creator of the universe bowed again and again to Rudra and Rudrāṇī.
english translation
vijJApyaivaMvidhaiH sUktairvizvakarmA caturmukhaH ॥ namazcakAra rudrAya radrANyai ca muhurmuhuH ॥ 32 ॥
hk transliteration by Sanscriptइदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ॥ अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥ ३३ ॥
This holy and excellent hymn “Ardhanārīśvara Stotra” uttered by Brahma enhances the delight of Śiva and Śivā.
english translation
idaM stotravaraM puNyaM brahmaNA samudIritam ॥ ardhanArIzvaraM nAma zivayorharSavardhanam ॥ 33 ॥
hk transliteration by Sanscriptय इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया ॥ स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ ३४ ॥
He who recites this with devotion or teaches to anyone whatsoever reaps the fruit thereof as a result of the pleasure of Śiva and Śivā.
english translation
ya idaM kIrtayedbhaktyA yasya kasyApi zikSayA ॥ sa tatphalamavApnoti zivayoH prItikAraNAt ॥ 34 ॥
hk transliteration by Sanscriptसकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् ॥ नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोस्मि शंकराभ्याम् ॥ ३५ ॥
I bow to Śiva and Śivā the sanctifiers of living beings in the entire universe; the couple whose bodies are devoid of birth and death and who have taken the bodies of an excellent man and a youthful maiden.
english translation
sakalabhuvanabhUtabhAvanAbhyAM jananavinAzavihInavigrahAbhyAm ॥ naravarayuvatIvapurdharAbhyAM satatamahaM praNatosmi zaMkarAbhyAm ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:16.2%
क्व देव ते परं धाम क्व च तुच्छं च नो वचः ॥ तथापि भगवन् भक्त्या प्रलपंतं क्षमस्व माम् ॥ ३१ ॥
O lord, where is your great splendour and where the worthless words of ours. Still O lord, forgive me that babble but with devotion.
english translation
kva deva te paraM dhAma kva ca tucchaM ca no vacaH ॥ tathApi bhagavan bhaktyA pralapaMtaM kSamasva mAm ॥ 31 ॥
hk transliteration by Sanscriptविज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ॥ नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः ॥ ३२ ॥
After eulogising with these and similar hymns the four-faced lord, the creator of the universe bowed again and again to Rudra and Rudrāṇī.
english translation
vijJApyaivaMvidhaiH sUktairvizvakarmA caturmukhaH ॥ namazcakAra rudrAya radrANyai ca muhurmuhuH ॥ 32 ॥
hk transliteration by Sanscriptइदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ॥ अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥ ३३ ॥
This holy and excellent hymn “Ardhanārīśvara Stotra” uttered by Brahma enhances the delight of Śiva and Śivā.
english translation
idaM stotravaraM puNyaM brahmaNA samudIritam ॥ ardhanArIzvaraM nAma zivayorharSavardhanam ॥ 33 ॥
hk transliteration by Sanscriptय इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया ॥ स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ ३४ ॥
He who recites this with devotion or teaches to anyone whatsoever reaps the fruit thereof as a result of the pleasure of Śiva and Śivā.
english translation
ya idaM kIrtayedbhaktyA yasya kasyApi zikSayA ॥ sa tatphalamavApnoti zivayoH prItikAraNAt ॥ 34 ॥
hk transliteration by Sanscriptसकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् ॥ नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोस्मि शंकराभ्याम् ॥ ३५ ॥
I bow to Śiva and Śivā the sanctifiers of living beings in the entire universe; the couple whose bodies are devoid of birth and death and who have taken the bodies of an excellent man and a youthful maiden.
english translation
sakalabhuvanabhUtabhAvanAbhyAM jananavinAzavihInavigrahAbhyAm ॥ naravarayuvatIvapurdharAbhyAM satatamahaM praNatosmi zaMkarAbhyAm ॥ 35 ॥
hk transliteration by Sanscript