Shiva Purana
Progress:15.1%
परमैश्वर्यसंयुक्तः परमेश्वरभावितः ॥ तच्छक्त्याधिष्ठितश्शश्वत्तच्चिह्नैरपि चिह्नितः ॥ ६ ॥
Endowed with lordly qualities, he is purified by Parameśvara. He is presided over by his Śakti and marked by his symbols.
english translation
paramaizvaryasaMyuktaH paramezvarabhAvitaH ॥ tacchaktyAdhiSThitazzazvattaccihnairapi cihnitaH ॥ 6 ॥
hk transliteration by Sanscriptतन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः ॥ तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः ॥ ७ ॥
He has the same name, the same form; he can perform his task; he has same function as he maintains and abides by his commands.
english translation
tannAmanAmA tadrUpastatkAryakaraNakSamaH ॥ tattulyavyavahArazca tadAjJAparipAlakaH ॥ 7 ॥
hk transliteration by Sanscriptसहस्रादित्यसंकाशश्चन्द्रावयवभूषणः ॥ भुजंगहारकेयूरवलयो मुंजमेखलः ॥ ८ ॥
He resembles a thousand suns, he is bedecked in crescent moon. Serpents constitute his necklaces, shoulderlets and bangles.
english translation
sahasrAdityasaMkAzazcandrAvayavabhUSaNaH ॥ bhujaMgahArakeyUravalayo muMjamekhalaH ॥ 8 ॥
hk transliteration by Sanscriptजलंधरविरिंचेन्द्रकपालशकलोज्ज्वलः ॥ गङ्गातुंगतरंगार्धपिंगलाननमूर्धजः ॥ ९ ॥
He is brilliant holding the skulls of asura Jalandhara, Brahmā, and Indra, his tawny hair, moustache and beard are drenched in the surging waves of Gaṅgā.
english translation
jalaMdharaviriMcendrakapAlazakalojjvalaH ॥ gaGgAtuMgataraMgArdhapiMgalAnanamUrdhajaH ॥ 9 ॥
hk transliteration by Sanscriptभग्नदंष्ट्रांकुराक्रान्तप्रान्तकान्तधराधरः ॥ सव्यश्रवणपार्श्वांतमंडलीकृतकुण्डलः ॥ १० ॥
His lips shine with the tips being hit by the sharp-pointed curved fangs; his ear-rings make a halo around his left ear.
english translation
bhagnadaMSTrAMkurAkrAntaprAntakAntadharAdharaH ॥ savyazravaNapArzvAMtamaMDalIkRtakuNDalaH ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:15.1%
परमैश्वर्यसंयुक्तः परमेश्वरभावितः ॥ तच्छक्त्याधिष्ठितश्शश्वत्तच्चिह्नैरपि चिह्नितः ॥ ६ ॥
Endowed with lordly qualities, he is purified by Parameśvara. He is presided over by his Śakti and marked by his symbols.
english translation
paramaizvaryasaMyuktaH paramezvarabhAvitaH ॥ tacchaktyAdhiSThitazzazvattaccihnairapi cihnitaH ॥ 6 ॥
hk transliteration by Sanscriptतन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः ॥ तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः ॥ ७ ॥
He has the same name, the same form; he can perform his task; he has same function as he maintains and abides by his commands.
english translation
tannAmanAmA tadrUpastatkAryakaraNakSamaH ॥ tattulyavyavahArazca tadAjJAparipAlakaH ॥ 7 ॥
hk transliteration by Sanscriptसहस्रादित्यसंकाशश्चन्द्रावयवभूषणः ॥ भुजंगहारकेयूरवलयो मुंजमेखलः ॥ ८ ॥
He resembles a thousand suns, he is bedecked in crescent moon. Serpents constitute his necklaces, shoulderlets and bangles.
english translation
sahasrAdityasaMkAzazcandrAvayavabhUSaNaH ॥ bhujaMgahArakeyUravalayo muMjamekhalaH ॥ 8 ॥
hk transliteration by Sanscriptजलंधरविरिंचेन्द्रकपालशकलोज्ज्वलः ॥ गङ्गातुंगतरंगार्धपिंगलाननमूर्धजः ॥ ९ ॥
He is brilliant holding the skulls of asura Jalandhara, Brahmā, and Indra, his tawny hair, moustache and beard are drenched in the surging waves of Gaṅgā.
english translation
jalaMdharaviriMcendrakapAlazakalojjvalaH ॥ gaGgAtuMgataraMgArdhapiMgalAnanamUrdhajaH ॥ 9 ॥
hk transliteration by Sanscriptभग्नदंष्ट्रांकुराक्रान्तप्रान्तकान्तधराधरः ॥ सव्यश्रवणपार्श्वांतमंडलीकृतकुण्डलः ॥ १० ॥
His lips shine with the tips being hit by the sharp-pointed curved fangs; his ear-rings make a halo around his left ear.
english translation
bhagnadaMSTrAMkurAkrAntaprAntakAntadharAdharaH ॥ savyazravaNapArzvAMtamaMDalIkRtakuNDalaH ॥ 10 ॥
hk transliteration by Sanscript