Shiva Purana
Progress:10.2%
यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः ॥ स एव च तदाधारस्तदात्मा तदधिष्ठितः ॥ ११ ॥
He alone is their support, he who is greater than all, who is supreme, eternal, devoid of attributes and is their Ātman and their presiding deity.
english translation
yassarvasmAtparo nityo niSkalaH paramezvaraH ॥ sa eva ca tadAdhArastadAtmA tadadhiSThitaH ॥ 11 ॥
hk transliteration by Sanscriptतस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा ॥ सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम् ॥ १२ ॥
Hence he alone is Prakṛti, Puruṣa, Sadāśiva, Bhava, Viṣṇu and Brahmā. Everything is identical with Śiva.
english translation
tasmAnmahezvarazcaiva prakRtiH puruSastathA ॥ sadAzivabhavo viSNurbrahmA sarvazivAtmakam ॥ 12 ॥
hk transliteration by Sanscriptप्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान् ॥ महत्तत्त्वस्य संक्षोभादहंकारस्त्रिधा ऽभवत् ॥ १३ ॥
In the beginning were born the cosmic intellect, the great principle. When it was agitated the ego was born. The ego was split into three.
english translation
pradhAnAtprathamaM jajJe vRddhiH khyAtirmatirmahAn ॥ mahattattvasya saMkSobhAdahaMkArastridhA 'bhavat ॥ 13 ॥
hk transliteration by Sanscriptअहंकारश्च भूतानि तन्मात्रानींद्रियाणि च ॥ वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकः ॥ १४ ॥
The ego split into the gross and subtle elements and the sense-organs. When the ego had the Sattva predominant the Sāttvika creation took place.
english translation
ahaMkArazca bhUtAni tanmAtrAnIMdriyANi ca ॥ vaikArikAdahaMkArAtsattvodriktAttu sAttvikaH ॥ 14 ॥
hk transliteration by Sanscriptवैकारिकः स सर्गस्तु युगपत्संप्रवर्तते ॥ बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेंद्रियाणि च ॥ १५ ॥
That creation, which is transformational, is simultaneously underway. The five senses of intelligence and the five senses of action.
english translation
vaikArikaH sa sargastu yugapatsaMpravartate ॥ buddhIndriyANi paJcaiva paJcakarmeMdriyANi ca ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:10.2%
यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः ॥ स एव च तदाधारस्तदात्मा तदधिष्ठितः ॥ ११ ॥
He alone is their support, he who is greater than all, who is supreme, eternal, devoid of attributes and is their Ātman and their presiding deity.
english translation
yassarvasmAtparo nityo niSkalaH paramezvaraH ॥ sa eva ca tadAdhArastadAtmA tadadhiSThitaH ॥ 11 ॥
hk transliteration by Sanscriptतस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा ॥ सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम् ॥ १२ ॥
Hence he alone is Prakṛti, Puruṣa, Sadāśiva, Bhava, Viṣṇu and Brahmā. Everything is identical with Śiva.
english translation
tasmAnmahezvarazcaiva prakRtiH puruSastathA ॥ sadAzivabhavo viSNurbrahmA sarvazivAtmakam ॥ 12 ॥
hk transliteration by Sanscriptप्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान् ॥ महत्तत्त्वस्य संक्षोभादहंकारस्त्रिधा ऽभवत् ॥ १३ ॥
In the beginning were born the cosmic intellect, the great principle. When it was agitated the ego was born. The ego was split into three.
english translation
pradhAnAtprathamaM jajJe vRddhiH khyAtirmatirmahAn ॥ mahattattvasya saMkSobhAdahaMkArastridhA 'bhavat ॥ 13 ॥
hk transliteration by Sanscriptअहंकारश्च भूतानि तन्मात्रानींद्रियाणि च ॥ वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकः ॥ १४ ॥
The ego split into the gross and subtle elements and the sense-organs. When the ego had the Sattva predominant the Sāttvika creation took place.
english translation
ahaMkArazca bhUtAni tanmAtrAnIMdriyANi ca ॥ vaikArikAdahaMkArAtsattvodriktAttu sAttvikaH ॥ 14 ॥
hk transliteration by Sanscriptवैकारिकः स सर्गस्तु युगपत्संप्रवर्तते ॥ बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेंद्रियाणि च ॥ १५ ॥
That creation, which is transformational, is simultaneously underway. The five senses of intelligence and the five senses of action.
english translation
vaikArikaH sa sargastu yugapatsaMpravartate ॥ buddhIndriyANi paJcaiva paJcakarmeMdriyANi ca ॥ 15 ॥
hk transliteration by Sanscript