Shiva Purana
Progress:0.4%
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥ १६ ॥
The thighs of the gems are like the ocean of gems. Whatever has happened, whatever is going to happen, and whatever else exists.
english translation
ratnAnAmurusArANAM ratnAkara ivArNavaH ॥ yacca bhUtaM yacca bhavyaM yaccAnyadvastu vartate ॥ 16 ॥
hk transliteration by Sanscriptन तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥ त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः ॥ अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥ १७ ॥
There is nothing in the three worlds that you do not know. You have come here to see us because you have not seen us. You should not go in vain without doing anything good.
english translation
na tavAviditaM kiJcittriSu lokeSu vidyate ॥ tvamadRSTavazAdasmaddarzanArthamihAgataH ॥ akurvankimapi zreyo na vRthA gantumarhasi ॥ 17 ॥
hk transliteration by Sanscriptतस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् ॥ वेदांतसारसर्वस्वं पुराणं श्रावयाशु नः ॥ १८ ॥
Please narrate to us the holy Purāṇa the storehouse of good stories and the essence of the Vedānta.
english translation
tasmAcchrAvyataraM puNyaM satkathAjJAnasaMhitam ॥ vedAMtasArasarvasvaM purANaM zrAvayAzu naH ॥ 18 ॥
hk transliteration by Sanscriptएवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः ॥ श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥ १९ ॥
Thus requested by the sages, the habitual reciters of the Vedic texts, Sūta spoke auspicious words full of sweet and rational meaning.
english translation
evamabhyarthitassUto munibhirvedavAdibhiH ॥ zlakSNAM ca nyAyasaMyuktAM pratyuvAca zubhAM giram ॥ 19 ॥
hk transliteration by Sanscriptसूत उवाच पूजितो ऽनुगृहीतश्च भवद्भिरिति चोदितः ॥ कस्मात्सम्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥ २० ॥
Sūta said:— I have been honoured, blessed and urged by you all. Why shall I not then expound clearly the Purāṇa, held in esteem by the sages.
english translation
sUta uvAca pUjito 'nugRhItazca bhavadbhiriti coditaH ॥ kasmAtsamyaGna vibrUyAM purANamRSipUjitam ॥ 20 ॥
hk transliteration by Sanscriptअध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:0.4%
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥ १६ ॥
The thighs of the gems are like the ocean of gems. Whatever has happened, whatever is going to happen, and whatever else exists.
english translation
ratnAnAmurusArANAM ratnAkara ivArNavaH ॥ yacca bhUtaM yacca bhavyaM yaccAnyadvastu vartate ॥ 16 ॥
hk transliteration by Sanscriptन तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥ त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः ॥ अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥ १७ ॥
There is nothing in the three worlds that you do not know. You have come here to see us because you have not seen us. You should not go in vain without doing anything good.
english translation
na tavAviditaM kiJcittriSu lokeSu vidyate ॥ tvamadRSTavazAdasmaddarzanArthamihAgataH ॥ akurvankimapi zreyo na vRthA gantumarhasi ॥ 17 ॥
hk transliteration by Sanscriptतस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् ॥ वेदांतसारसर्वस्वं पुराणं श्रावयाशु नः ॥ १८ ॥
Please narrate to us the holy Purāṇa the storehouse of good stories and the essence of the Vedānta.
english translation
tasmAcchrAvyataraM puNyaM satkathAjJAnasaMhitam ॥ vedAMtasArasarvasvaM purANaM zrAvayAzu naH ॥ 18 ॥
hk transliteration by Sanscriptएवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः ॥ श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥ १९ ॥
Thus requested by the sages, the habitual reciters of the Vedic texts, Sūta spoke auspicious words full of sweet and rational meaning.
english translation
evamabhyarthitassUto munibhirvedavAdibhiH ॥ zlakSNAM ca nyAyasaMyuktAM pratyuvAca zubhAM giram ॥ 19 ॥
hk transliteration by Sanscriptसूत उवाच पूजितो ऽनुगृहीतश्च भवद्भिरिति चोदितः ॥ कस्मात्सम्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥ २० ॥
Sūta said:— I have been honoured, blessed and urged by you all. Why shall I not then expound clearly the Purāṇa, held in esteem by the sages.
english translation
sUta uvAca pUjito 'nugRhItazca bhavadbhiriti coditaH ॥ kasmAtsamyaGna vibrUyAM purANamRSipUjitam ॥ 20 ॥
hk transliteration by Sanscript