Shiva Purana

Progress:86.7%

सूर्याचन्द्रमसौ पाशी कुबेरो यम एव च ॥ इन्द्राग्निवातगन्धर्वा विद्याधरसुचारणाः ॥ ७ ॥

The sun and moon are the ropes of Kubera and Yama Indra, Agni, Vata, Gandharvas, Vidyadharas and Sucharanas.

english translation

sUryAcandramasau pAzI kubero yama eva ca ॥ indrAgnivAtagandharvA vidyAdharasucAraNAH ॥ 7 ॥

hk transliteration by Sanscript