Shiva Purana

Progress:72.3%

तद्वासिभिश्च मुनिभिः कलेरंते स एव हि ॥ पुनर्भावयिता नष्टं सूर्यवंशं विशेषतः ॥ २९ ॥

At the end of Kali he will revive the extinct solar race (sūryavaṃśa) along with the contemporary sages.

english translation

tadvAsibhizca munibhiH kaleraMte sa eva hi ॥ punarbhAvayitA naSTaM sUryavaMzaM vizeSataH ॥ 29 ॥

hk transliteration by Sanscript