Shiva Purana

Progress:62.6%

भार्गवोऽप्यतिवाह्यश्च शुचिरांगिरसस्तथा ॥ युक्तश्चैव तथात्रेयः पौत्रो वाशिष्ठ एव च ॥ ६४ ॥

Bhrigu and Ativahya and Shuchi and Angirasa Yukta and Tathatreya and his grandson Vasishta.

english translation

bhArgavo'pyativAhyazca zucirAMgirasastathA ॥ yuktazcaiva tathAtreyaH pautro vAziSTha eva ca ॥ 64 ॥

hk transliteration by Sanscript