Shiva Purana

Progress:60.2%

॥ शौनक उवाच॥ मन्वंतराणि सर्वाणि विस्तरेणानुकीर्तय ॥ यावंतो मनवश्चैव श्रोतुमिच्छामि तानहम्॥ १॥

Śaunaka said:— Please describe in detail all the Manvantaras. I wish to hear of all the Manus too.

english translation

॥ zaunaka uvAca॥ manvaMtarANi sarvANi vistareNAnukIrtaya ॥ yAvaMto manavazcaiva zrotumicchAmi tAnaham॥ 1॥

hk transliteration by Sanscript

सूत उवाच॥ स्वायंभुवो मनुश्चैव ततस्स्त्वारोचिषस्तथा॥ उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ २॥

Suta said:- Svayambhuva Manu and then Tvarocisa. Uttama and Tamasa and Raivata and Chakshusha.

english translation

sUta uvAca॥ svAyaMbhuvo manuzcaiva tatasstvArociSastathA॥ uttamastAmasazcaiva raivatazcAkSuSastathA ॥ 2॥

hk transliteration by Sanscript

एते च मनवः षट् ते संप्रोक्ता मुनिपुंगव॥ वैवस्वतो मुनिश्रेष्ठ सांप्रतं मनुरुच्यते ॥ ३॥

And these six Manus have been mentioned to you, O preeminent among the sages. O best of ascetics Vaivasvata is now called Manu.

english translation

ete ca manavaH SaT te saMproktA munipuMgava॥ vaivasvato munizreSTha sAMprataM manurucyate ॥ 3॥

hk transliteration by Sanscript

सावर्णिश्च मनुश्चैव ततो रौच्यस्तथा परः ॥ तथैव ब्रह्मसावर्णिश्चत्वारो मनवस्तथा ॥ ४॥

Savarni and Manu followed by Rauchya and the next Similarly Brahma Savarni and the four Manus.

english translation

sAvarNizca manuzcaiva tato raucyastathA paraH ॥ tathaiva brahmasAvarNizcatvAro manavastathA ॥ 4॥

hk transliteration by Sanscript

तथैव धर्मसावर्णी रुद्रसावर्णिरेव च ॥ देवसावर्णिराख्यातं इंद्रसावर्णिरेव च॥ ५ ॥

Similarly Dharma Savarni and Rudra Savarni Devasavarni and Indrasavarni are also mentioned.

english translation

tathaiva dharmasAvarNI rudrasAvarNireva ca ॥ devasAvarNirAkhyAtaM iMdrasAvarNireva ca॥ 5 ॥

hk transliteration by Sanscript