Shiva Purana

Progress:59.4%

एतस्मिन्नन्तरे शक्रस्तस्याः कुक्षिं प्रविश्य सः । वज्रपाणिस्तु तं गर्भं सप्तधा हि न्यकृन्तत ॥ ११ ॥

In the meantime Indra entered her belly with the thunderbolt. He cut off the foetus into seven pieces.

english translation

etasminnantare zakrastasyAH kukSiM pravizya saH । vajrapANistu taM garbhaM saptadhA hi nyakRntata ॥ 11 ॥

hk transliteration by Sanscript