Shiva Purana

Progress:56.3%

अरुंधती वसुर्य्यामिर्लम्बा भानुर्मरुत्वती ॥ संकल्पा च मुहूर्ता च संध्या विश्वा च वै मुने ॥ १९ ॥

Arundhati Vasu Yami Lamba Bhanu Marutvati O sage the resolution and the moment the evening and the universe.

english translation

aruMdhatI vasuryyAmirlambA bhAnurmarutvatI ॥ saMkalpA ca muhUrtA ca saMdhyA vizvA ca vai mune ॥ 19 ॥

hk transliteration by Sanscript