Shiva Purana

Progress:40.7%

सूचीभिरग्निवर्णाभिनिर्भिन्नस्य निरंतरम् ॥ यद्दुःखं जायते तस्य तत्र संस्थस्य चाधिकम् ॥ ३३ ॥

For him staying inside the womb the misery is equal to, nay, more than the misery of a person incessantly pierced by means of redhot needles.

english translation

sUcIbhiragnivarNAbhinirbhinnasya niraMtaram ॥ yadduHkhaM jAyate tasya tatra saMsthasya cAdhikam ॥ 33 ॥

hk transliteration by Sanscript