ब्रह्मणत्वं हि दुष्प्राप्यं कृच्छ्रेण साध्यते नरैः ।। ब्राह्मण्यात्सकलं प्राप्य मोक्षश्चापि मुनीश्वर ।। १७ ।।
Brahmanhood is difficult to attain and is attained by men with difficulty O lord of sages having attained all that is attained by brahminhood and also liberation.