Progress:36.3%

सात्त्विकं राजसं चैव तामसं त्रिविधं स्मृतम् ।। विज्ञेयं हि तपो व्यास सर्वसाधनसाधनम्।। ९ ।।

O Vyāsa, penance is the means for achieving everything. It is of three kinds viz. Sāttvika, Rājasa and Tāmasa.

english translation

sAttvikaM rAjasaM caiva tAmasaM trividhaM smRtam || vijJeyaM hi tapo vyAsa sarvasAdhanasAdhanam|| 9 ||

hk transliteration by Sanscript