Progress:34.6%

मेढीभूतस्स यस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः।। भूर्भुवःस्वरिति ज्ञेयं भुव ऊर्ध्वं ध्रुवादवाक्।। ७।।

The Pole star is the prop of the circle of luminary bodies. The Bhuvarloka and Svarloka are above the earth but beneath the Pole star.

english translation

meDhIbhUtassa yastasya jyotizcakrasya vai dhruvaH|| bhUrbhuvaHsvariti jJeyaM bhuva UrdhvaM dhruvAdavAk|| 7||

hk transliteration by Sanscript