Shiva Purana

Progress:87.2%

यद्यप्येवं हि जानामि सर्वं ज्ञानं विशेषतः ।। तथाप्यहं करिष्यामि प्रार्थनां सफलां च वः ।।६६।।

sanskrit

english translation

yadyapyevaM hi jAnAmi sarvaM jJAnaM vizeSataH || tathApyahaM kariSyAmi prArthanAM saphalAM ca vaH ||66||

hk transliteration by Sanscript

भक्ताधीनोऽहमेवास्मि तद्वशात्सर्वकार्य कृत् ।। अयथोचितकर्ता हि प्रसिद्धो भुवनत्रये ।। ६७ ।।

sanskrit

english translation

bhaktAdhIno'hamevAsmi tadvazAtsarvakArya kRt || ayathocitakartA hi prasiddho bhuvanatraye || 67 ||

hk transliteration by Sanscript

कामरूपाधिपस्यैव पणश्च सफलः कृतः ।। सुदक्षिणस्य भूपस्य भैमबंधगतस्य हि । ६८ ।।

sanskrit

english translation

kAmarUpAdhipasyaiva paNazca saphalaH kRtaH || sudakSiNasya bhUpasya bhaimabaMdhagatasya hi | 68 ||

hk transliteration by Sanscript

गौतमक्लेशकर्ताहं त्र्यंबकात्मा सुखावहः ।। तत्कष्टप्रददुष्टानां शापदायी विशेषतः ।।६९।।

sanskrit

english translation

gautamaklezakartAhaM tryaMbakAtmA sukhAvahaH || tatkaSTapradaduSTAnAM zApadAyI vizeSataH ||69||

hk transliteration by Sanscript

विषं पीतं सुरार्थं हि भक्तवत्सलभावधृक् ।। देवकष्टं हृतं यत्नात्सर्वदैव मया सुराः ।।2.3.24.७०।।

sanskrit

english translation

viSaM pItaM surArthaM hi bhaktavatsalabhAvadhRk || devakaSTaM hRtaM yatnAtsarvadaiva mayA surAH ||2.3.24.70||

hk transliteration by Sanscript