Progress:4.2%

ततस्तत्त्वमसीत्युक्तं महावाक्यं हरस्य च ।। पञ्चमंत्रांस्तथा लब्ध्वा जजाप भगवान्हरिः ।। ४९ ।।

The “tattvamasi” mantra which is Hara’s Mahāvākya. Lord Viṣṇu performed Japa by means of these mantras.

english translation

tatastattvamasItyuktaM mahAvAkyaM harasya ca || paJcamaMtrAMstathA labdhvA jajApa bhagavAnhariH || 49 ||

hk transliteration by Sanscript