Shiva Purana

Progress:76.4%

विष्णो त्वं कर्मणां साक्षी यज्ञानां प्रतिपालकः ।। धर्मस्य वेदगर्भस्य ब्रह्मणस्त्वं महाप्रभो ।।२१।।

sanskrit

O Viṣṇu you are the cosmic witness of sacred rites and the protector of sacrifices. You are the saviour of Vedic virtue, O great lord.

english translation

viSNo tvaM karmaNAM sAkSI yajJAnAM pratipAlakaH || dharmasya vedagarbhasya brahmaNastvaM mahAprabho ||21||

hk transliteration

तस्माद्रक्षा विधातव्या यज्ञस्यास्य मम प्रभो ।। त्वदन्यः यस्समर्थोस्ति यतस्त्वं सकलप्रभुः ।।२२।।

sanskrit

Hence, O lord, you shall offer protection to my sacrifice here. Who else, other than you, is competent for it? You are the lord of all.

english translation

tasmAdrakSA vidhAtavyA yajJasyAsya mama prabho || tvadanyaH yassamarthosti yatastvaM sakalaprabhuH ||22||

hk transliteration

।। ब्रह्मोवाच ।। दक्षस्य वचनं श्रुत्वा विष्णुर्दीनतरं तदा ।। अवोचद्बोधयंस्तं वै शिवतत्त्वपराङ्मुखम् ।।२३।।

sanskrit

Brahmā said: On hearing these piteous words of Dakṣa, Viṣṇu spoke enlightening Dakṣa who was averse to Śiva’s principles.

english translation

|| brahmovAca || dakSasya vacanaM zrutvA viSNurdInataraM tadA || avocadbodhayaMstaM vai zivatattvaparAGmukham ||23||

hk transliteration

विष्णुरुवाच ।। मया रक्षा विधातव्या तव यज्ञस्य दक्ष वै ।। ख्यातो मम पणः सत्यो धर्मस्य परिपालनम् ।।२४।।

sanskrit

Viṣṇu said: O Dakṣa, protection shall be offered to your sacrifice. My promise of protecting Dharma is truly well known.

english translation

viSNuruvAca || mayA rakSA vidhAtavyA tava yajJasya dakSa vai || khyAto mama paNaH satyo dharmasya paripAlanam ||24||

hk transliteration

तत्सत्यं तु त्वयोक्तं हि किं तत्तस्य व्यतिक्रमः ।। शृणु त्वं वच्म्यहं दक्ष क्रूरबुद्धिं त्यजाऽधुना ।।२५।।

sanskrit

You have stated the truth, but you have transgressed the same. O Dakṣa listen, I shall tell you. Cast off your cruelty.

english translation

tatsatyaM tu tvayoktaM hi kiM tattasya vyatikramaH || zRNu tvaM vacmyahaM dakSa krUrabuddhiM tyajA'dhunA ||25||

hk transliteration