Shiva Purana

Progress:29.7%

विष्णो त्वं कर्मणां साक्षी यज्ञानां प्रतिपालकः ॥ धर्मस्य वेदगर्भस्य ब्रह्मणस्त्वं महाप्रभो ॥२१॥

O Viṣṇu you are the cosmic witness of sacred rites and the protector of sacrifices. You are the saviour of Vedic virtue, O great lord.

english translation

viSNo tvaM karmaNAM sAkSI yajJAnAM pratipAlakaH ॥ dharmasya vedagarbhasya brahmaNastvaM mahAprabho ॥21॥

hk transliteration by Sanscript

तस्माद्रक्षा विधातव्या यज्ञस्यास्य मम प्रभो ॥ त्वदन्यः यस्समर्थोस्ति यतस्त्वं सकलप्रभुः ॥२२॥

Hence, O lord, you shall offer protection to my sacrifice here. Who else, other than you, is competent for it? You are the lord of all.

english translation

tasmAdrakSA vidhAtavyA yajJasyAsya mama prabho ॥ tvadanyaH yassamarthosti yatastvaM sakalaprabhuH ॥22॥

hk transliteration by Sanscript

॥ ब्रह्मोवाच ॥ दक्षस्य वचनं श्रुत्वा विष्णुर्दीनतरं तदा ॥ अवोचद्बोधयंस्तं वै शिवतत्त्वपराङ्मुखम् ॥२३॥

Brahmā said: On hearing these piteous words of Dakṣa, Viṣṇu spoke enlightening Dakṣa who was averse to Śiva’s principles.

english translation

॥ brahmovAca ॥ dakSasya vacanaM zrutvA viSNurdInataraM tadA ॥ avocadbodhayaMstaM vai zivatattvaparAGmukham ॥23॥

hk transliteration by Sanscript

विष्णुरुवाच ॥ मया रक्षा विधातव्या तव यज्ञस्य दक्ष वै ॥ ख्यातो मम पणः सत्यो धर्मस्य परिपालनम् ॥२४॥

Viṣṇu said: O Dakṣa, protection shall be offered to your sacrifice. My promise of protecting Dharma is truly well known.

english translation

viSNuruvAca ॥ mayA rakSA vidhAtavyA tava yajJasya dakSa vai ॥ khyAto mama paNaH satyo dharmasya paripAlanam ॥24॥

hk transliteration by Sanscript

तत्सत्यं तु त्वयोक्तं हि किं तत्तस्य व्यतिक्रमः ॥ शृणु त्वं वच्म्यहं दक्ष क्रूरबुद्धिं त्यजाऽधुना ॥२५॥

You have stated the truth, but you have transgressed the same. O Dakṣa listen, I shall tell you. Cast off your cruelty.

english translation

tatsatyaM tu tvayoktaM hi kiM tattasya vyatikramaH ॥ zRNu tvaM vacmyahaM dakSa krUrabuddhiM tyajA'dhunA ॥25॥

hk transliteration by Sanscript