Shiva Purana

Progress:47.8%

ब्रह्मोवाच ।। शिवाज्ञया सती तत्र गत्वाचिंतयदीश्वरी ।। कुर्यां परीक्षां च कथं रामस्य वनचारिणः ।।४५।।

sanskrit

Brahmā said: Going there at Śiva’s bidding, Satī the Goddess thought "How shall I test Rāma the forest-roamer?"

english translation

brahmovAca || zivAjJayA satI tatra gatvAciMtayadIzvarI || kuryAM parIkSAM ca kathaM rAmasya vanacAriNaH ||45||

hk transliteration by Sanscript