Shiva Purana

Progress:14.5%

ब्रह्मोवाच ॥ उपविश्य वसिष्ठोथ संध्यायै तपसः क्रियाम् ॥ तामाभाष्य यथान्यायं तत्रैवांतर्दधे मुनिः ॥ ६८ ॥

Brahmā said: Vasiṣṭha then sat and explained to Sandhyā the rites of the penance. The sage then vanished from the scene.

english translation

brahmovAca ॥ upavizya vasiSThotha saMdhyAyai tapasaH kriyAm ॥ tAmAbhASya yathAnyAyaM tatraivAMtardadhe muniH ॥ 68 ॥

hk transliteration by Sanscript