Shiva Purana

Progress:42.2%

ब्रह्मोवाच ।। उपविश्य वसिष्ठोथ संध्यायै तपसः क्रियाम् ।। तामाभाष्य यथान्यायं तत्रैवांतर्दधे मुनिः ।। ६८ ।।

sanskrit

Brahmā said: Vasiṣṭha then sat and explained to Sandhyā the rites of the penance. The sage then vanished from the scene.

english translation

brahmovAca || upavizya vasiSThotha saMdhyAyai tapasaH kriyAm || tAmAbhASya yathAnyAyaM tatraivAMtardadhe muniH || 68 ||

hk transliteration