Progress:95.7%

उर्वश्याश्च ततो दृष्ट्वा रूपस्य परिवर्तनम् ।। कालीरूपं घृताची तु विश्वाची चांडिकं वपुः ।। 2.5.51.५० ।।

On seeing the change of form of Urvaśī, Ghṛtācī adopted the form of Kālī and Viśvācī that of Caṇḍikā.

english translation

urvazyAzca tato dRSTvA rUpasya parivartanam || kAlIrUpaM ghRtAcI tu vizvAcI cAMDikaM vapuH || 2.5.51.50 ||

hk transliteration by Sanscript