Shiva Purana

Progress:95.0%

आत्मस्वरूप तव रूपपरंपराभिराभिस्ततं हर चराचररूपमेतत्॥ सर्वांतरात्मनिलयप्रतिरूपरूप नित्यं नतोऽस्मि परमात्मजनोऽष्टमूर्ते॥३१॥ सनत्कुमार उवाच ॥ अष्टमूर्त्यष्टकेनेत्थं परिष्टुत्येति भार्गवः ॥ भर्गं भूमिमिलन्मौलिः प्रणनाम पुनःपुनः ॥ ३३ ॥

Sanatkumāra said: Eulogising the eight formed Śiva by reciting the eight verses, Bhārgava touched the ground with his head and bowed again and again.

english translation

AtmasvarUpa tava rUpaparaMparAbhirAbhistataM hara carAcararUpametat॥ sarvAMtarAtmanilayapratirUparUpa nityaM nato'smi paramAtmajano'STamUrte॥31॥ sanatkumAra uvAca ॥ aSTamUrtyaSTakenetthaM pariSTutyeti bhArgavaH ॥ bhargaM bhUmimilanmauliH praNanAma punaHpunaH ॥ 33 ॥

hk transliteration by Sanscript