Progress:95.0%

आत्मस्वरूप तव रूपपरंपराभिराभिस्ततं हर चराचररूपमेतत्।। सर्वांतरात्मनिलयप्रतिरूपरूप नित्यं नतोऽस्मि परमात्मजनोऽष्टमूर्ते।।३१।। सनत्कुमार उवाच ।। अष्टमूर्त्यष्टकेनेत्थं परिष्टुत्येति भार्गवः ।। भर्गं भूमिमिलन्मौलिः प्रणनाम पुनःपुनः ।। ३३ ।।

Sanatkumāra said: Eulogising the eight formed Śiva by reciting the eight verses, Bhārgava touched the ground with his head and bowed again and again.

english translation

AtmasvarUpa tava rUpaparaMparAbhirAbhistataM hara carAcararUpametat|| sarvAMtarAtmanilayapratirUparUpa nityaM nato'smi paramAtmajano'STamUrte||31|| sanatkumAra uvAca || aSTamUrtyaSTakenetthaM pariSTutyeti bhArgavaH || bhargaM bhUmimilanmauliH praNanAma punaHpunaH || 33 ||

hk transliteration by Sanscript