Progress:93.3%

ततो युद्धस्यांते भुवनपतयस्सार्थ रमणैस्तवैर्नानाभेदैः प्रमथपतिमभ्यर्च्य विधिवत् ।। हरिब्रह्माद्यास्ते परमनुतिभिस्स्तुष्टुवुरलं नतस्कंधाः प्रीता जयजय गिरं प्रोच्य सुखिताः।। 2.5.46.४० ।।

english translation

tato yuddhasyAMte bhuvanapatayassArtha ramaNaistavairnAnAbhedaiH pramathapatimabhyarcya vidhivat || haribrahmAdyAste paramanutibhisstuSTuvuralaM nataskaMdhAH prItA jayajaya giraM procya sukhitAH|| 2.5.46.40 ||

hk transliteration by Sanscript