Shiva Purana

Progress:91.6%

दृष्टस्स दैत्यैरतुलप्रभावस्ते रेभिरे ते हि तथैव सर्वे ॥ सिंहं च तं सर्वमयं निरीक्ष्य प्रह्लादनामा दितिजेन्द्रपुत्रः ॥ उवाच राजानमयं मृगेन्द्रो जगन्मयः किं समुपागतश्च ॥ २९ ॥

On seeing that omniformed lion, the son of the lord of Daityas, Prahlāda,said to the king, his father.

english translation

dRSTassa daityairatulaprabhAvaste rebhire te hi tathaiva sarve ॥ siMhaM ca taM sarvamayaM nirIkSya prahlAdanAmA ditijendraputraH ॥ uvAca rAjAnamayaM mRgendro jaganmayaH kiM samupAgatazca ॥ 29 ॥

hk transliteration by Sanscript