Progress:91.6%

दृष्टस्स दैत्यैरतुलप्रभावस्ते रेभिरे ते हि तथैव सर्वे ।। सिंहं च तं सर्वमयं निरीक्ष्य प्रह्लादनामा दितिजेन्द्रपुत्रः ।। उवाच राजानमयं मृगेन्द्रो जगन्मयः किं समुपागतश्च ।। २९ ।।

On seeing that omniformed lion, the son of the lord of Daityas, Prahlāda,said to the king, his father.

english translation

dRSTassa daityairatulaprabhAvaste rebhire te hi tathaiva sarve || siMhaM ca taM sarvamayaM nirIkSya prahlAdanAmA ditijendraputraH || uvAca rAjAnamayaM mRgendro jaganmayaH kiM samupAgatazca || 29 ||

hk transliteration by Sanscript