Shiva Purana

Progress:82.2%

ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद सप्तभिः ॥ जलंधरस्य दैत्यस्य न तच्चित्रं हरे मुने ॥ २८ ॥

Then with seven arrows he split the horses, banner, umbrella and the bow of Daitya Jalandhara. O sage, it is not surprising in the case of Śiva.

english translation

tato hayAndhvajaM chatraM dhanuzciccheda saptabhiH ॥ jalaMdharasya daityasya na taccitraM hare mune ॥ 28 ॥

hk transliteration by Sanscript