Progress:9.6%

एवं शिवा सती भूत्वा शंकरेण विवाहिता ।। पितुर्यज्ञे तनुं त्यक्त्वा नादात्तां स्वपदं ययौ ।।४१।।

Śivā became Satī and Śiva married her. At the sacrifice of her father she cast off her body which she did not take again and went back to her own region.

english translation

evaM zivA satI bhUtvA zaMkareNa vivAhitA || pituryajJe tanuM tyaktvA nAdAttAM svapadaM yayau ||41||

hk transliteration by Sanscript

पुनश्च पार्वती जाता देवप्रार्थनया शिवा ।। तपः कृत्वा सुविपुलं पुनश्शिवमुपागता ।।४२।।

Śivā incarnated as Pārvatī at the request of the devas. It was after performing a severe penance that she could attain Śiva again.

english translation

punazca pArvatI jAtA devaprArthanayA zivA || tapaH kRtvA suvipulaM punazzivamupAgatA ||42||

hk transliteration by Sanscript

तस्या नामान्यनेकानि जातानि च मुनीश्वर।। कालिका चंडिका भद्रा चामुंडा विजया जया ।।४३।।

O lordly sage, she came to be called by various names such as Kālī, Caṇḍikā, Cāmuṇḍā, Vijayā, Jayā.

english translation

tasyA nAmAnyanekAni jAtAni ca munIzvara|| kAlikA caMDikA bhadrA cAmuMDA vijayA jayA ||43||

hk transliteration by Sanscript

जयंती भद्रकाली च दुर्गा भगवतीति च ।। कामाख्या कामदा ह्यम्बा मृडानी सर्वमंगला ।। ४४ ।।

Jayā, Jayantī, Bhadrakālī, Durgā, Bhagavatī, Kāmākhyā, Kāmadā, Ambā, Mṛḍānī and Sarvamaṅgalā.

english translation

jayaMtI bhadrakAlI ca durgA bhagavatIti ca || kAmAkhyA kAmadA hyambA mRDAnI sarvamaMgalA || 44 ||

hk transliteration by Sanscript

नामधेयान्यनेकानि भुक्तिमुक्तिप्रदानि च।। गुणकर्मानुरूपाणि प्रायशस्तत्र पार्वती ।।४५।।

These various names confer worldly pleasures and salvation according to qualities and action. The name Pārvatī is very common.

english translation

nAmadheyAnyanekAni bhuktimuktipradAni ca|| guNakarmAnurUpANi prAyazastatra pArvatI ||45||

hk transliteration by Sanscript