1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
Progress:28.0%
एवं शिवा सती भूत्वा शंकरेण विवाहिता ।। पितुर्यज्ञे तनुं त्यक्त्वा नादात्तां स्वपदं ययौ ।।४१।।
sanskrit
Śivā became Satī and Śiva married her. At the sacrifice of her father she cast off her body which she did not take again and went back to her own region.
english translation
evaM zivA satI bhUtvA zaMkareNa vivAhitA || pituryajJe tanuM tyaktvA nAdAttAM svapadaM yayau ||41||
hk transliteration
पुनश्च पार्वती जाता देवप्रार्थनया शिवा ।। तपः कृत्वा सुविपुलं पुनश्शिवमुपागता ।।४२।।
sanskrit
Śivā incarnated as Pārvatī at the request of the devas. It was after performing a severe penance that she could attain Śiva again.
english translation
punazca pArvatI jAtA devaprArthanayA zivA || tapaH kRtvA suvipulaM punazzivamupAgatA ||42||
hk transliteration
तस्या नामान्यनेकानि जातानि च मुनीश्वर।। कालिका चंडिका भद्रा चामुंडा विजया जया ।।४३।।
sanskrit
O lordly sage, she came to be called by various names such as Kālī, Caṇḍikā, Cāmuṇḍā, Vijayā, Jayā.
english translation
tasyA nAmAnyanekAni jAtAni ca munIzvara|| kAlikA caMDikA bhadrA cAmuMDA vijayA jayA ||43||
hk transliteration
जयंती भद्रकाली च दुर्गा भगवतीति च ।। कामाख्या कामदा ह्यम्बा मृडानी सर्वमंगला ।। ४४ ।।
sanskrit
Jayā, Jayantī, Bhadrakālī, Durgā, Bhagavatī, Kāmākhyā, Kāmadā, Ambā, Mṛḍānī and Sarvamaṅgalā.
english translation
jayaMtI bhadrakAlI ca durgA bhagavatIti ca || kAmAkhyA kAmadA hyambA mRDAnI sarvamaMgalA || 44 ||
hk transliteration
नामधेयान्यनेकानि भुक्तिमुक्तिप्रदानि च।। गुणकर्मानुरूपाणि प्रायशस्तत्र पार्वती ।।४५।।
sanskrit
These various names confer worldly pleasures and salvation according to qualities and action. The name Pārvatī is very common.
english translation
nAmadheyAnyanekAni bhuktimuktipradAni ca|| guNakarmAnurUpANi prAyazastatra pArvatI ||45||
hk transliteration
Shiva Purana
Progress:28.0%
एवं शिवा सती भूत्वा शंकरेण विवाहिता ।। पितुर्यज्ञे तनुं त्यक्त्वा नादात्तां स्वपदं ययौ ।।४१।।
sanskrit
Śivā became Satī and Śiva married her. At the sacrifice of her father she cast off her body which she did not take again and went back to her own region.
english translation
evaM zivA satI bhUtvA zaMkareNa vivAhitA || pituryajJe tanuM tyaktvA nAdAttAM svapadaM yayau ||41||
hk transliteration
पुनश्च पार्वती जाता देवप्रार्थनया शिवा ।। तपः कृत्वा सुविपुलं पुनश्शिवमुपागता ।।४२।।
sanskrit
Śivā incarnated as Pārvatī at the request of the devas. It was after performing a severe penance that she could attain Śiva again.
english translation
punazca pArvatI jAtA devaprArthanayA zivA || tapaH kRtvA suvipulaM punazzivamupAgatA ||42||
hk transliteration
तस्या नामान्यनेकानि जातानि च मुनीश्वर।। कालिका चंडिका भद्रा चामुंडा विजया जया ।।४३।।
sanskrit
O lordly sage, she came to be called by various names such as Kālī, Caṇḍikā, Cāmuṇḍā, Vijayā, Jayā.
english translation
tasyA nAmAnyanekAni jAtAni ca munIzvara|| kAlikA caMDikA bhadrA cAmuMDA vijayA jayA ||43||
hk transliteration
जयंती भद्रकाली च दुर्गा भगवतीति च ।। कामाख्या कामदा ह्यम्बा मृडानी सर्वमंगला ।। ४४ ।।
sanskrit
Jayā, Jayantī, Bhadrakālī, Durgā, Bhagavatī, Kāmākhyā, Kāmadā, Ambā, Mṛḍānī and Sarvamaṅgalā.
english translation
jayaMtI bhadrakAlI ca durgA bhagavatIti ca || kAmAkhyA kAmadA hyambA mRDAnI sarvamaMgalA || 44 ||
hk transliteration
नामधेयान्यनेकानि भुक्तिमुक्तिप्रदानि च।। गुणकर्मानुरूपाणि प्रायशस्तत्र पार्वती ।।४५।।
sanskrit
These various names confer worldly pleasures and salvation according to qualities and action. The name Pārvatī is very common.
english translation
nAmadheyAnyanekAni bhuktimuktipradAni ca|| guNakarmAnurUpANi prAyazastatra pArvatI ||45||
hk transliteration