Shiva Purana

Progress:81.3%

सनत्कुमार उवाच ॥ ते गणाधिपतीन्दृष्ट्वा नन्दीभमुखषण्मुखान्॥ अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः॥१॥

Sanatkumāra said: On seeing the leaders of the Gaṇas, Nandin, Gaṇeśa and Kārttikeya, the Dānavas rushed at them for a duel combat.

english translation

sanatkumAra uvAca ॥ te gaNAdhipatIndRSTvA nandIbhamukhaSaNmukhAn॥ amarSAdabhyadhAvaMta dvaMdvayuddhAya dAnavAH॥1॥

hk transliteration by Sanscript

नन्दिनं कालनेमिश्च शुंभो लंबोदरं तथा ॥ निशुंभः षण्मुखं देवमभ्यधावत शंकितः ॥२॥

Kālanemi clashed with Nandin; Śumbha fought Gaṇeśa and Niśumbha hesitatingly rushed at Kārttikeya.

english translation

nandinaM kAlanemizca zuMbho laMbodaraM tathA ॥ nizuMbhaH SaNmukhaM devamabhyadhAvata zaMkitaH ॥2॥

hk transliteration by Sanscript

निशुंभः कार्तिकेयस्य मयूरं पंचभिश्शरैः ॥ हृदि विव्याध वेगेन मूर्छितस्स पपात ह ॥३॥

With five arrows Niśumbha hit the peacock of Kārttikeya in the chest and it fell unconscious.

english translation

nizuMbhaH kArtikeyasya mayUraM paMcabhizzaraiH ॥ hRdi vivyAdha vegena mUrchitassa papAta ha ॥3॥

hk transliteration by Sanscript

ततः शक्तिधरः क्रुद्धो बाणैः पंचभिरेव च ॥ विव्याध स्यंदने तस्य हयान्यन्तारमेव च ॥४॥

Then the infuriated Kārttikeya discharged five arrows at his chariot and pierced the horses and the charioteer.

english translation

tataH zaktidharaH kruddho bANaiH paMcabhireva ca ॥ vivyAdha syaMdane tasya hayAnyantArameva ca ॥4॥

hk transliteration by Sanscript

शरेणान्येन तीक्ष्णेन निशुंभं देववैरिणम् ॥ जघान तरसा वीरो जगर्ज रणदुर्मदः ॥५॥

The invincible hero hit Niśumbha with another sharp arrow quickly and roared.

english translation

zareNAnyena tIkSNena nizuMbhaM devavairiNam ॥ jaghAna tarasA vIro jagarja raNadurmadaH ॥5॥

hk transliteration by Sanscript