Shiva Purana

Progress:86.2%

हरिश्चापि मुनेस्तत्र चतुरस्तांस्तदा स्वयम् ।। उवाच परमप्रीतश्शिवाज्ञापरिपालकः ।। २६ ।।

english translation

harizcApi munestatra caturastAMstadA svayam || uvAca paramaprItazzivAjJAparipAlakaH || 26 ||

hk transliteration by Sanscript

यथा गुरुस्तथा यूयं भविष्यथ मदाज्ञया ।। धन्याः स्थ सद्गतिमिह संप्राप्स्यथ न संशयः।।२७।।

english translation

yathA gurustathA yUyaM bhaviSyatha madAjJayA || dhanyAH stha sadgatimiha saMprApsyatha na saMzayaH||27||

hk transliteration by Sanscript

चत्वारो मुंडिनस्तेऽथ धर्मं पाषंडमाश्रिताः ।। हस्ते पात्रं दधानाश्च तुंडवस्त्रस्य धारकाः ।।२८।।

english translation

catvAro muMDinaste'tha dharmaM pASaMDamAzritAH || haste pAtraM dadhAnAzca tuMDavastrasya dhArakAH ||28||

hk transliteration by Sanscript

मलिनान्येव वासांसि धारयंतो ह्यभाषिणः ।। धर्मो लाभः परं तत्त्वं वदंतस्त्वतिहर्षतः ।।२९।।

english translation

malinAnyeva vAsAMsi dhArayaMto hyabhASiNaH || dharmo lAbhaH paraM tattvaM vadaMtastvatiharSataH ||29||

hk transliteration by Sanscript

मार्जनीं ध्रियमाणाश्च वस्त्रखंडविनिर्मिताम् ।। शनैः शनैश्चलन्तो हि जीवहिंसाभयाद्ध्रुवम् ।। 2.5.4.३० ।।

english translation

mArjanIM dhriyamANAzca vastrakhaMDavinirmitAm || zanaiH zanaizcalanto hi jIvahiMsAbhayAddhruvam || 2.5.4.30 ||

hk transliteration by Sanscript