Shiva Purana

Progress:86.2%

ते सर्वे च तदा देवं भगवंतं मुदान्विताः ।। नमस्कृत्य पुनस्तत्र मुने तस्थुस्तदग्रतः ।। ३१ ।।

english translation

te sarve ca tadA devaM bhagavaMtaM mudAnvitAH || namaskRtya punastatra mune tasthustadagrataH || 31 ||

hk transliteration by Sanscript

हरिणा च तदा हस्ते धृत्वा च गुरवेर्पिताः ।। अभ्यधायि च सुप्रीत्या तन्नामापि विशेषतः ।। ३२ ।।

english translation

hariNA ca tadA haste dhRtvA ca guraverpitAH || abhyadhAyi ca suprItyA tannAmApi vizeSataH || 32 ||

hk transliteration by Sanscript

यथा त्वं च तथैवैते मदीया वै न संशयः ।। आदिरूपं च तन्नाम पूज्यत्वात्पूज्य उच्यते ।। ३३ ।।

english translation

yathA tvaM ca tathaivaite madIyA vai na saMzayaH || AdirUpaM ca tannAma pUjyatvAtpUjya ucyate || 33 ||

hk transliteration by Sanscript

ऋषिर्यतिस्तथा कीर्यउपाध्याय इति स्वयम् ।। इमान्यपि तु नामानि प्रसिद्धानि भवंतु वः ।। ३४ ।।

english translation

RSiryatistathA kIryaupAdhyAya iti svayam || imAnyapi tu nAmAni prasiddhAni bhavaMtu vaH || 34 ||

hk transliteration by Sanscript

ममापि च भवद्भिश्च नाम ग्राह्यं शुभं पुनः ।। अरिहन्निति तन्नामध्येयं पापप्रणाशनम् ।। ३५ ।।

english translation

mamApi ca bhavadbhizca nAma grAhyaM zubhaM punaH || arihanniti tannAmadhyeyaM pApapraNAzanam || 35 ||

hk transliteration by Sanscript